Book Title: Anusandhan 2019 01 SrNo 76
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 12
________________ जान्युआरी- २०१९ टी० श्री पार्श्वनाथः, आराधकानां भवतां, अभीष्टलब्ध्यै भवतु । किम्भूतः? इत्थं - पूर्वोक्तरीत्या, समस्यास्तव एव कुसुमानि, तैः कृताभ्यर्चनः । पुनः किं? योगिनः - रत्नत्रयधारिणः, ते एव इन्द्राः - श्रेष्ठाः पञ्चज्ञानधराः, तेषां चित्तं - हृदयं, तदेव पद्म, तद्भः - कमलभू - ब्रह्मा, तत्र ----क्षात् मुक्तिः , सैव कासारः - सरः, तस्य हंसः । कल्याणानि अङ्कराः - प्ररोहाः, तेषां कन्दः -- । समे - समवाये, यो महिमा - माहात्म्यं - प्रभावः, तस्य रमा--- मञ्जरी---वल्लरी - लता, तस्याः श्रीरिव श्रीर्यस्य सः, पुनः पञ्चनमस्काररूपः स एव द्रुः - वृक्षः, तस्य उन्मेषः अङ्करः, तस्य बीजमिव बीजं--- स एव च नानि(?) तेषां समुल्लासक इत्यर्थः । __इति श्रीपार्श्वनाथस्तवनं समस्यामयं समाप्तम् । लिखितं श्रीवाटाग्राममध्ये । संवत् १६५४ वर्षे । भाद्रवा वदि २ दिने लि० । यादृशं० । श्रीश्रीश्री खरतरगच्छे श्रीजिनभद्रसूरिसन्ताने शिष्यश्री वा० श्रीसमयध्वजगणि-शिष्य वा० श्रीज्ञानमन्दिरगणि-शिष्यमुख श्रीश्रीश्री वा० गुणशेखरगणि-शिष्य पंडितप्रवर श्रीसमयरंगगणिशिष्य पं० शक्तिसुन्दर-शक्तिकल्लोलेन ले० । C/o. जैन देरासर नानी खाखर-३७०४३५ जि. कच्छ, गुजरात * * *

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 156