________________
जान्युआरी- २०१९
टी० श्री पार्श्वनाथः, आराधकानां भवतां, अभीष्टलब्ध्यै भवतु । किम्भूतः? इत्थं - पूर्वोक्तरीत्या, समस्यास्तव एव कुसुमानि, तैः कृताभ्यर्चनः । पुनः किं? योगिनः - रत्नत्रयधारिणः, ते एव इन्द्राः - श्रेष्ठाः पञ्चज्ञानधराः, तेषां चित्तं - हृदयं, तदेव पद्म, तद्भः - कमलभू - ब्रह्मा, तत्र ----क्षात् मुक्तिः , सैव कासारः - सरः, तस्य हंसः । कल्याणानि अङ्कराः - प्ररोहाः, तेषां कन्दः -- । समे - समवाये, यो महिमा - माहात्म्यं - प्रभावः, तस्य रमा--- मञ्जरी---वल्लरी - लता, तस्याः श्रीरिव श्रीर्यस्य सः, पुनः पञ्चनमस्काररूपः स एव द्रुः - वृक्षः, तस्य उन्मेषः अङ्करः, तस्य बीजमिव बीजं--- स एव च नानि(?) तेषां समुल्लासक इत्यर्थः ।
__इति श्रीपार्श्वनाथस्तवनं समस्यामयं समाप्तम् । लिखितं श्रीवाटाग्राममध्ये । संवत् १६५४ वर्षे । भाद्रवा वदि २ दिने लि० । यादृशं० । श्रीश्रीश्री खरतरगच्छे श्रीजिनभद्रसूरिसन्ताने शिष्यश्री वा० श्रीसमयध्वजगणि-शिष्य वा० श्रीज्ञानमन्दिरगणि-शिष्यमुख श्रीश्रीश्री वा० गुणशेखरगणि-शिष्य पंडितप्रवर श्रीसमयरंगगणिशिष्य पं० शक्तिसुन्दर-शक्तिकल्लोलेन ले० ।
C/o. जैन देरासर नानी खाखर-३७०४३५
जि. कच्छ, गुजरात
*
*
*