Book Title: Anusandhan 2008 03 SrNo 43
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 18
________________ अनुसन्धान ४३ १३ आकाराद् भवति मदः सतश्च मानः स्नेहः पात् प्रभवति शाक्षराश्च शोकः । खेदोऽपि स्फुरति 'युतो रितश्च लाभो देवर्णादरतिरतः समुज्जिहीते ॥६५॥ १० चात् संभ्रमो माक्षरतश्च घूर्णिः श्रद्धा पवर्णादुदयं प्रयाति । सन्तोषपोषश्च यतो णकाराद् ग्रन्थोपरोधो ललनाख्यचक्रे ॥६६॥ ११ श्रीतः सत्तां सात्त्विकोऽभ्येति भावो वर्णाद् श्रृंतो राजते राजसोऽपि । क्लीमित्यस्मात् तामसो मासलः स्या-देते चाज्ञाचक्रमाक्रम्य तस्थुः॥६७॥ १२ हंतः कृपा स्फूर्जति सात् क्षमा च छादार्जवं धैर्यमतो दवर्णात् । विरागता धाच्च धृतिश्च फातो हर्षो वितो हास्यमतश्च रीतः ॥६८॥ १३ रोमाञ्चो यो चवर्णात् 'पामाश्रुगितो सतः । स्थिरत्वं च गाम्भीर्यमपि दुवर्णात् कीवर्णादुद्यमः स्फुरति ॥६९।। १४ स्वच्छत्वमाविर्भवति र्तिवर्णा-दौदार्यमूर्जस्वि भवेच्चवर्णात् । एकाग्रता प्रीत इतीह भावाः कलाश्रिताः षोडशः सोमचक्रे ॥७०॥ १५ अतो मनश्चक्रमवेहि यत्र प्राच्ये दले भूतयुतिस्वभावे । श्लंवर्णत: सुप्त इवाग्निरूपो जन्तश्च याम्ये तु रसोपयोगः ॥१॥ १६ घ्राणं गन्धवहात्मके वरुणदिक्पत्रे स्नुमित्यक्षरात् रूपं हैमिति वर्णतो जलमये स्यादुत्तरस्याः च्छदे । प्रेतः स्पर्शसमुद्भवः पुनरधःपत्रे पृथिव्यात्मके चैतस्योर्ध्वदले मरुत्पथमये शब्दप्रकाशो भवेत् ॥७२॥ १७ इति श्रीसमुच्चयविरचिते आनन्दसमुच्चयाभिधाने श्रीयोगशास्त्रे मन्त्रप्रभावप्रकरणां तृतीयं समाप्तम् ॥ १. मुतो। २. द् व्यागाश्रु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88