Book Title: Anusandhan 2008 03 SrNo 43
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२४
अथ देहमहीरोहद् गुरुतररसगहनदहनरुचितरुचि: । उद्दीप्यते समन्तात् कर्मत्रितयेन दहनकला
चेतः कृत्वा शक्तिंचक्रे निलीनं पादाङ्गुष्ठौ पृष्टगाभ्यां कराभ्याम् । गृह्णात्यन्योन्यस्य वज्रासनस्थ - स्तद्विज्ञेयं कर्म वज्रासनाख्यम्
स्वान्तं नीत्वा स्थिरतरवर्पुर्मण्डले चण्डभानोर्मन्थित्वा तं दृढतरमरुद्दण्डमन्थानकेन । तस्माज्जातं शिखिकणगणं निक्षिपेन्मूलकैन्दे ख्यातं नाडीगतरसततेर्मारणान्मारणं तत् * सानन्दं देहकन्दौन्तरनिमितमना वज्रबन्धासनस्थो धृत्वाऽन्योन्यं कफोणौ निजभुजयुगलं मौलदेशे निवेश्य । पार्श्वस्थं चाग्रतश्च क्षितितलमलकान्तेन चुम्बन् क्रमेण प्राणादीन् धीरबुद्धिर्दमयति दमनीकर्म तद्वर्णयन्ति अथाऽरुणकलायास्तु कान्त्युत्साहकृतः कृती । प्रपञ्चं पञ्चभिः कुर्यात् कर्मभिर्ज्ञातमर्मभिः
"देवीगुहागर्भमनाः शरीर- मधोमुखं दीर्घतरं विधाय । कुर्यात् करद्वन्द्वनिवेशितं तद् ढिंकीति ढिकाकृतिकारि कर्म जन्मस्थाननिवेशितं विरचयन् षण्णां रसानां मनः कुर्वन्नुत्कटिकासनं गुदगतां मध्याङ्गुलीं लालयन् । नैर्मल्यं विदधाति कोष्टकुहरक्रोडस्य हृत्वा मलं योगीन्द्रास्तदुदाहरन्ति कुहरीकर्मोरुधर्मोद्धरम्
मनसि वसति चक्रे सूर्यरज्यतकलयाः कलितविवररोधः सज्जवज्रासनाङ्गः । ज्वलदनिलविलोलां शक्तिमुच्छालयेद् यत् तदिति भवति शक्त्युच्छालनं नाम कर्म
Jain Education International
मार्च २००८
For Private & Personal Use Only
॥६॥ १५९
॥७॥ १६०
॥८॥ १६९॥
॥९॥ १६२
॥१०॥ १६३
॥११॥ १६४
||१३|| १६६
१. आधाराधः । २. आधाराधः । ३. आधारे । ४. आनन्दं । ५. आधाराध ( : ) । ६. पद्मबन्धा० । ७. आधाराधः । ८. स्वाधिष्टानोपरि । ९. आधाराधः ।
||१२|| १६५
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88