Book Title: Anusandhan 2008 03 SrNo 43
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान ४३
'यत्रोत्तरध्रुवमना निजनासिकान्त - दत्तेक्षणः क्षितितलास्थितहस्तयुग्मः । प्राणेन वायस इवोल्लिखति क्षमायां तद् वायसीति विगदं निगदन्ति कर्म ॥ १५१ ॥ ५८ आनीते भ्रमरस्य चक्रमभितः स्वान्ते गुडादीनदन् निर्वाते करभासनः प्रगुणयन्नूर्वोर्ललाटस्थितिम् । ध्यानेन भ्रमरीविभास्वरवपुर्जायेत शीतद्युतिः कर्मैतद् भ्रमरीतिसंज्ञमतुलप्रज्ञैः परिज्ञापितम्
दीपितः कर्मणमेवं द्विचत्वारिंशताऽनया । सद्यो वपुषि पीयूषं निषिञ्चति सितद्युतिः ॥ १५३ ॥ ६०
* (टि. षोडशसु कलासु कर्मसंख्या ३, ३, ३, २, ३, ३, ३, ३, २, ३, २, २, २, ३, ३, २ = ४२)
इति श्रीसमुच्चयविरचिते आनन्दसमुच्चयाभिधाने श्रीयोगशास्त्रे चन्द्र (कर्म) प्रकरणं पञ्चमं समाप्तम् ।
२३
॥१५२॥५९ ॥१६
इहांशुमान् 'स्वान्तनभोगणान्त - विद्योतते द्वादशभिः कलाभिः । एकैकशश्चात्र कलाविलास-मुल्लासयेत् कर्मपरम्परेयम्
Jain Education International
For Private & Personal Use Only
पवनाख्यां कलामत्र यथार्थप्रथिताभिधाम् ।
अमूनि त्रीणि कर्माणि दीपयन्ति समन्ततः मनसि चरति गुप्तैवातचक्रे पवननिरोधविधानबद्धबुद्धिः । जरयति 'पवनं रसं च यस्मा दिदमिति जारणकर्म कीर्तयन्ति ||३|| १५६ यद् भूत्वोत्कटकवपुः स्थिरो विधाय स्वस्वान्तं ननु विचरिष्णु विष्णुभाण्डे" । आकुञ्चत्यथ च विमुञ्चते च पायुं गन्धारी गुरुमलगन्धरोधनात्तत् ॥४॥ १५७ घनरसाऽन्नरसप्रसरास्पदे गतमनाः पवनः किल पिङ्गलाम् । नयति बाढमिडां परिपीडयन् शिवनिदानतया शिवकर्म तत् ॥५॥ १५८ ।१ १. सोमचक्रोपरि । २. देह । ३. घात । ४. आधाराधः । ५. पतनं (?) । ६. विष्ट । ७. आधारे । ८. स्वाधिष्ठानोपरि ।
॥१॥ १५४
॥२॥ १५५
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88