________________
अनुसन्धान ४३
'यत्रोत्तरध्रुवमना निजनासिकान्त - दत्तेक्षणः क्षितितलास्थितहस्तयुग्मः । प्राणेन वायस इवोल्लिखति क्षमायां तद् वायसीति विगदं निगदन्ति कर्म ॥ १५१ ॥ ५८ आनीते भ्रमरस्य चक्रमभितः स्वान्ते गुडादीनदन् निर्वाते करभासनः प्रगुणयन्नूर्वोर्ललाटस्थितिम् । ध्यानेन भ्रमरीविभास्वरवपुर्जायेत शीतद्युतिः कर्मैतद् भ्रमरीतिसंज्ञमतुलप्रज्ञैः परिज्ञापितम्
दीपितः कर्मणमेवं द्विचत्वारिंशताऽनया । सद्यो वपुषि पीयूषं निषिञ्चति सितद्युतिः ॥ १५३ ॥ ६०
* (टि. षोडशसु कलासु कर्मसंख्या ३, ३, ३, २, ३, ३, ३, ३, २, ३, २, २, २, ३, ३, २ = ४२)
इति श्रीसमुच्चयविरचिते आनन्दसमुच्चयाभिधाने श्रीयोगशास्त्रे चन्द्र (कर्म) प्रकरणं पञ्चमं समाप्तम् ।
२३
॥१५२॥५९ ॥१६
इहांशुमान् 'स्वान्तनभोगणान्त - विद्योतते द्वादशभिः कलाभिः । एकैकशश्चात्र कलाविलास-मुल्लासयेत् कर्मपरम्परेयम्
Jain Education International
For Private & Personal Use Only
पवनाख्यां कलामत्र यथार्थप्रथिताभिधाम् ।
अमूनि त्रीणि कर्माणि दीपयन्ति समन्ततः मनसि चरति गुप्तैवातचक्रे पवननिरोधविधानबद्धबुद्धिः । जरयति 'पवनं रसं च यस्मा दिदमिति जारणकर्म कीर्तयन्ति ||३|| १५६ यद् भूत्वोत्कटकवपुः स्थिरो विधाय स्वस्वान्तं ननु विचरिष्णु विष्णुभाण्डे" । आकुञ्चत्यथ च विमुञ्चते च पायुं गन्धारी गुरुमलगन्धरोधनात्तत् ॥४॥ १५७ घनरसाऽन्नरसप्रसरास्पदे गतमनाः पवनः किल पिङ्गलाम् । नयति बाढमिडां परिपीडयन् शिवनिदानतया शिवकर्म तत् ॥५॥ १५८ ।१ १. सोमचक्रोपरि । २. देह । ३. घात । ४. आधाराधः । ५. पतनं (?) । ६. विष्ट । ७. आधारे । ८. स्वाधिष्ठानोपरि ।
॥१॥ १५४
॥२॥ १५५
www.jainelibrary.org