Book Title: Anusandhan 2008 03 SrNo 43
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 44
________________ अनुसन्धान ४३ पुराणे भारतं सारं गीता सारं च भारते । तत्रापि च षडध्याया - स्ततोऽपि हि शनैः शनैः ॥ १ ॥ शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ २ ॥. अष्टमे प्रकरणे द्वितीयश्लोके टिप्पिताः ३ श्लोकाः यस्य मध्ये गतं विश्वं विश्वमध्ये गतं तु यत् । समरसं सहजं यच्च तत्तत्त्वं परमं विदुः ॥ १ ॥ सर्वाधार निराधार - माधारातीतगोचरम् । अनौपम्यममूर्तं च परमात्मा स उच्यते ॥ २ ॥ दिशश्च विदिशश्चैवा - ध ऊर्ध्वं नैव विद्यते । यस्य देवविशेषस्य परमात्मा स उच्यते ॥ ३ ॥ .. आवरणचित्र-परिचय मांडवी-कच्छस्थित खरतरगच्छ संघ जैन ज्ञानभण्डारनी उतावळी मुलाकात लेवानो प्रसंग आव्यो ते वखते त्यां उपाश्रयमां श्रीपूज्यजीनी परम्परागत गादीनी काष्ठपाट हती ते पण जोवामां आवी. ते पाट परना पीठ टेकववाना पाटियाना उपरना भागे आ शिल्प कोतरवामां आवेलुं जोयु. सम्भवतः सूर्यनुं आ शिल्प छे. पण तेनी कला उपर कोई विलक्षण असर होवार्नु लाग्या करे छे, ते तज्ज्ञो माटे अभ्यासनो विषय बनी शके, कदाच. पाट एक सैका करतां वधारे पुराणी हशे, एम जरूर कही शकाय. वारंवार अणघड रीते थता रंग-रोगानने कारणे विकृत बन्या लागता शिल्पमां पण तेनी असल शैली महदंशे जळवाई रही होवानुं लागे छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88