________________
अनुसन्धान ४३
१३
आकाराद् भवति मदः सतश्च मानः स्नेहः पात् प्रभवति शाक्षराश्च शोकः । खेदोऽपि स्फुरति 'युतो रितश्च लाभो देवर्णादरतिरतः समुज्जिहीते
॥६५॥ १० चात् संभ्रमो माक्षरतश्च घूर्णिः श्रद्धा पवर्णादुदयं प्रयाति । सन्तोषपोषश्च यतो णकाराद् ग्रन्थोपरोधो ललनाख्यचक्रे
॥६६॥ ११ श्रीतः सत्तां सात्त्विकोऽभ्येति भावो वर्णाद् श्रृंतो राजते राजसोऽपि । क्लीमित्यस्मात् तामसो मासलः स्या-देते चाज्ञाचक्रमाक्रम्य तस्थुः॥६७॥ १२ हंतः कृपा स्फूर्जति सात् क्षमा च छादार्जवं धैर्यमतो दवर्णात् । विरागता धाच्च धृतिश्च फातो हर्षो वितो हास्यमतश्च रीतः ॥६८॥ १३ रोमाञ्चो यो चवर्णात् 'पामाश्रुगितो सतः । स्थिरत्वं च गाम्भीर्यमपि दुवर्णात् कीवर्णादुद्यमः स्फुरति ॥६९।। १४ स्वच्छत्वमाविर्भवति र्तिवर्णा-दौदार्यमूर्जस्वि भवेच्चवर्णात् । एकाग्रता प्रीत इतीह भावाः कलाश्रिताः षोडशः सोमचक्रे ॥७०॥ १५ अतो मनश्चक्रमवेहि यत्र प्राच्ये दले भूतयुतिस्वभावे । श्लंवर्णत: सुप्त इवाग्निरूपो जन्तश्च याम्ये तु रसोपयोगः ॥१॥ १६ घ्राणं गन्धवहात्मके वरुणदिक्पत्रे स्नुमित्यक्षरात् रूपं हैमिति वर्णतो जलमये स्यादुत्तरस्याः च्छदे । प्रेतः स्पर्शसमुद्भवः पुनरधःपत्रे पृथिव्यात्मके चैतस्योर्ध्वदले मरुत्पथमये शब्दप्रकाशो भवेत्
॥७२॥ १७ इति श्रीसमुच्चयविरचिते आनन्दसमुच्चयाभिधाने श्रीयोगशास्त्रे
मन्त्रप्रभावप्रकरणां तृतीयं समाप्तम् ॥
१. मुतो। २. द् व्यागाश्रु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org