________________
मार्च २००८
॥५९॥ ४
वीरानन्दोऽभ्युदयमयते नित्यमोङ्कारवर्णाद् योगानन्दः पुनरुदयति क्लीमिति व्यक्तवर्णात्
॥५७॥ २ हां ही हूं हैं ह्रौं हुः इत्यक्षरेभ्यः स्वाधिष्ठाने प्रश्रयानुक्रमेण । क्रौर्यं तस्माद् गर्वनाशोऽथ मूर्छा-ऽवज्ञा चाथ स्यादविश्वासभावः ॥५८|| ३ दुमित्यक्षरतः 'सुषुप्तिरुदये तृष्णा ज्रमित्यक्षरादीर्ध्या दीमिति वर्णतः पिशुनता ड्मों वर्णतो जायते । लज्जा ब्रीमिति वर्णतः प्रभवति च्छे वर्णतः स्याद् भयं म्क्षेमित्यक्षरतो घृणाऽभ्युदयते कौंतश्च मोहो भवेत् क्लीमित्यमुष्मादुदयेत् कषायः श्री वर्णतश्चापि भवेद् विषादः । इति क्रमेण प्रभवन्ति भावा दशापि चक्रे मणिपूरकाख्ये ॥६०॥ ५ भवति स इति वर्णाल्लौल्यभावप्रणाशः कपटमपि पवर्णाज्जृम्भते ठाद् वितर्कः । समुदयमनुतापः२ पर्युपास्ते मुवर्णाद्विरचयति रिवर्णः शश्वदाशाप्रकाशम्
॥६॥ ६ छाच्चिन्ता स्फुरति च वर्णतः समीहा मावर्णादथ समता मतश्च दम्भः । वैकल्यं तदनु यतो णतो विवेकोऽहङ्कारष्टत इति सन्त्यनाहतेऽमी
॥६२॥ ७ अ इ उ ऋ ल ए ओ अं रूपाः स्वराः प्रणवं ततः क्रमपरमथोद्गीथं हुं फुट ब(व)षट् परतः स्वधा । तदनु च परं स्वाहा तस्मान्नमश्च ततोऽमृतं तदिति सकलान् सूक्ष्मानम्भः स्वरान् परितन्वते
॥६३॥ ८ आत: खड्ज इती-श्व(स्व)रात्तु ऋषभो गान्धार ऊकारतः स्याद् ऋतोऽप्यथ मध्यमः स्फुटमथो लकारत पञ्चमः । ऐतो धैवत औ स्वरात् समुदयं धत्ते निषादो विषं वल्गन्त्यः स्वरतो बहिः पुनरमी चक्रे विशुद्धः स्वराः ॥६४॥ ९ १. सुषुप्तमुदये । २. ०मनुरूपः । ३. दत्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org