________________
मार्च २००८
* आधारचक्रे ई ऐं क्लीं ||४|| १ | स्वाधिष्ठाने ह्रां ह्रीं हूं हैं ह्रौं ह्रः ||६||२| मणिपूरके ढूं ज्रं ह्रीं ड्मों जीं छ्रे म् ङ्कौं क्लीं श्रीं ॥|१०||३| अनाहते स प ठ मुरि छ च मा म य ण ट ||१२|| ४ | विशुद्धिचक्रे अ आ इ ई उ ऊ ऋ ऋ लृ लृ ए ऐ ओ औ अं अः || १६ ||५|| ललनाचक्रे आ स प श यु रि दि च म प य ण ||१२||६|| आज्ञाचक्रे श्रीं श्रूं क्लीं ||३||७|| सोमचक्रे हं स छ द ध्र फा वि री यो गि स दु की त्ति च प्री ॥ १६ ॥८॥ मनश्चक्रे श्लं घ्नं सुं (तुं ) हैं प्रे
||६||९|
४, ६, १०, १२, १६, १२, ३, १२ ( ?१६), ६ ॥
१४
॥७३॥। १७ (१८)
अमी स्फुटध्यानविधानवन्ध्याः प्रायो न मन्त्राः फलिनो भवन्ति । यथोपदेशं क्रमशः फलाढ्यं तदुच्यते ध्यानविधानमेतत् आधारचक्रं चतुरङ्गुलोच्छ्रयै-र्दलैश्चतुर्भिश्चतुरङ्गुलायतैः । दूर्वाङ्कुरच्छायधरं वदन्ति तदन्तरस्थं पुरुषं विचिन्तयेत् तद्वर्णमेकं कमलासनस्थं काष्टाचतुष्काभिमुखस्थदेहम् । निमेषशून्यीकृतलोचनं च स्वयं च संस्थानमिदं दधानः मन्त्रमक्षरचतुष्कनिर्मितं स्पष्टमष्टशतसंख्यया जपन् । "ई ऐं क्ली" ॥ वातदोषमथ शाकिनीग्रहं स्थावरं च गरलं हरत्यसौ
॥७५॥१९(२०)
||७६||२०(२१) ॥१
साधिष्ठाने षड्दलाम्भोजरूपे सौवर्ण श्रीभाजि पद्मासनस्थम् । अद्धन्मीलल्लोचनं स्वर्णवर्णं हृद्विन्यस्ताङ्गुष्टतर्जन्युपान्तम् ॥७७॥ २१(२२) न्यस्तेक्षणं तत्र च तत्स्वरूपो योगी जपन्नक्षरषट्कमन्त्रम् । "हां ह्रीं हूं हैं ह्रौं ह्रः" ॥ फणाविहीनस्य विषं महाहे - र्निहन्ति भूतप्रभवं च दोषम् ||७८|| २० (२३) ॥२ मणिपूरकपङ्कजे दशास्त्रे गुदमेंढ्रान्तरवर्तिपाष्णिभागम् । गरुडासनसंस्थमुष्णरश्मि - प्रतिमं मीलितपाणिपद्मयुग्मम्
ध्यायन् पुरुषं स्वयं तथास्थो दिक्चक्र क्रमतोदशाक्षरोत्थम् । "ढूं जं ह्रीं ड्मों जीं छै म् ङ्कौं क्लीं श्रीं" ॥
मन्त्रं वारान् यः शुचिश्चतुर्भि (?) सहितां षष्टिमुदीरयन् मुनीन्द्रः ||८०|| २४ (२५)
१. o मेनं ।
Jain Education International
॥७४॥१८(१९)
For Private & Personal Use Only
॥७९॥। २१ (२४)
www.jainelibrary.org