Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
सव्यास्था
१९७
निरूपणम्]
सध्याख्यालङ्कारसर्वस्वोपतम्। अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथायोजनं वक्रोक्तिः ॥७७॥
___उक्तिव्यपदेशसाम्याद् व्याजोक्त्यनन्तरं कथनम् । यद् वाक्यं केनचिदन्योन्याभिप्रायेणोक्तं सदपरेण वक्त्रा काकुप्रयोगेण श्लेषमुखेन वान्यथान्यार्थघटनया योज्यते, तदुक्तिर्वक्रोक्तिः । काकुप्रयोगेण यथा"गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमयेऽसौ॥" एतद् वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम् । तत्सख्या काकुप्रयोगेण विधिपर्यन्तैतां प्रापितम् । काकुवशाद् विधिनिषेधयोर्विपरीतार्थसंक्रान्तिः । श्लेषोऽभङ्गसभङ्गत्वेन द्विविधः । तत्राभङ्गश्लेषमुखेन यथा.. "अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता ।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी कचित् ॥" अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषभङ्गया तृतीयान्ततया संपादितम् । सभङ्गश्लेषमुखेन यथालक्षणमित्यर्थः । अन्यथा 'त्वाक्षिप्यादावि'त्यादौ (तु?) व्याजोक्तिसद्भावाच्छलेषस्याविविक्तविषयता द्रष्टव्या ॥ -
अन्यथोक्तस्येत्यादि । सूत्रेऽन्यथावचनान्यथायोजनयोरेककर्तकत्वं नाशङ्कनीयमित्याह -- केनचिदिति, अपरेणेति च । काकुव॑नेर्विकारः । काकुप्रयोगेणेति । नैष्यतीत्यत्र काकुप्रयोगात् किं नैप्यति एष्यत्येव इत्यर्थों व्यवतिष्ठते । विपरीतेति । वाच्यस्य विधेः काकुवशानिषेधे सङ्क्रान्तिः, एवं निषेधस्य विधौ । दारुणा क्रूरा काष्ठेनेति च । त्रिगुणा
१. 'वचन', २. स्थाभि', ३. 'ण वा श्ले', ४. 'गे य', ५. 'न्तं प्रा', ६. 'न्तं स' क, ख. पाठः..

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280