Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
.
'कार
अलङ्कारसर्वस्वे स्मृतानि ग्रन्थान्तरवाक्यानि । पृष्ठम्.
४ 'स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्' १८ 'शब्दार्थयोः पुनर्वचनं पौनरुक्त्यमन्यत्रानुवादात्' १९ 'अत्राब्जपत्रनयने! नयने निमील्य'
__ 'काशाः काशा इव' २२ 'यत्र किञ्चित् सामान्यं कश्चिच विशेषः स विषयः सहश
तायाः' २८ 'अहो कोपेऽपि कान्तं मुखम्' ३० 'उपमैन तिरोभूतभेदा रूपकमिष्यते' ३५ 'कचिज्जटावल्कलावलम्बिनः कपिला दावामय' ४२ 'यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, सङ्गी
तशालेति लासकैः' 'वज्रपञ्जरमिति शरणागतैरसुरविवरमिति वादिकैः (१) ४४ 'गुरुर्वचसि पृथुरुरसि विशालो मनस्यर्जुनो यशसि'
'युधिष्ठिरः सत्यवचसि' ४७ 'अहं त्विन्दुम्'
'नवबिसलताकोटिकुटिल 'ईदृक्षां क्षामतां गतौ' 'सर्वप्रातिपदिकेभ्यः किवित्येके' 'केयूरायितमङ्गुलीयकैः' _ 'अपर इव पाकशासनः' 'अपश्यन्ताविवान्योन्यम्' 'अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्'
'वेलेव रागसागरस्य' ८० 'अस्तं भास्वान् प्रयातः सह रिपुभिरयं संहियन्तां बलानि'

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280