SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ . 'कार अलङ्कारसर्वस्वे स्मृतानि ग्रन्थान्तरवाक्यानि । पृष्ठम्. ४ 'स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्' १८ 'शब्दार्थयोः पुनर्वचनं पौनरुक्त्यमन्यत्रानुवादात्' १९ 'अत्राब्जपत्रनयने! नयने निमील्य' __ 'काशाः काशा इव' २२ 'यत्र किञ्चित् सामान्यं कश्चिच विशेषः स विषयः सहश तायाः' २८ 'अहो कोपेऽपि कान्तं मुखम्' ३० 'उपमैन तिरोभूतभेदा रूपकमिष्यते' ३५ 'कचिज्जटावल्कलावलम्बिनः कपिला दावामय' ४२ 'यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, सङ्गी तशालेति लासकैः' 'वज्रपञ्जरमिति शरणागतैरसुरविवरमिति वादिकैः (१) ४४ 'गुरुर्वचसि पृथुरुरसि विशालो मनस्यर्जुनो यशसि' 'युधिष्ठिरः सत्यवचसि' ४७ 'अहं त्विन्दुम्' 'नवबिसलताकोटिकुटिल 'ईदृक्षां क्षामतां गतौ' 'सर्वप्रातिपदिकेभ्यः किवित्येके' 'केयूरायितमङ्गुलीयकैः' _ 'अपर इव पाकशासनः' 'अपश्यन्ताविवान्योन्यम्' 'अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्' 'वेलेव रागसागरस्य' ८० 'अस्तं भास्वान् प्रयातः सह रिपुभिरयं संहियन्तां बलानि'
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy