________________
९७
१२४
पृष्ठम्. ८० 'कुमुददलैः सह सम्प्रति विघटन्ते चक्रवाकमिथुनानि'
___ 'केशपाशालिवृन्देन' ९९ 'नखक्षतानीव वनस्थलीनाम्' १०४ 'अर्थभेदे शब्दभेद १०६ 'सकलकलं पुरमेतज्जातं सम्प्रति सुधांशुबिम्बमिव' १०९ 'अलङ्कारोऽथ वस्त्वेव शब्दाद् यत्रावभासते ।
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ।' 'सादृश्यव्यक्तये यत्रापह्नवोऽसावपळुतिः ।
अपहवाय सादृश्यं यत्र सैषाप्यपहुतिः ॥
'विशेषप्रतिषेधे शेषाभ्यनुज्ञानम्' १२९ 'अनुरूपो देव्या इत्यात्मसम्भावना'
'यामीति न स्नेहसदृशं मन्यते' 'केवलं बाल इति, सुतरामपरित्याज्योऽस्मि । रक्षणीय इति, ___ भवद्भुजपञ्जरं रक्षास्थानम्' 'तदिष्टस्य निषेध्यत्वमाक्षेपोक्तेर्निबन्धनम् ।
सौकर्येणान्यकृतये न निषेधकता पुनः॥' १३७ 'सन्निहितबालान्धकारा भास्वन्मूर्तिश्च' १४३ 'एकगुणहानिकल्पनायां साम्यदाय विशेषोक्तिः' १५० 'तमालनीला शरदिन्दुपाण्डु' १६४ 'नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात् कदलीविशेषाः' १७४ 'चित्रकर्मसु वर्णसङ्करो यतिषु दण्डग्रहणानि' १७८ 'नमयन्तु शिरांसि धनूंषि वा, कर्णपूरीक्रियन्तामाज्ञा मौर्यो
वा '
१८७ 'यत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारः कुव
लयदलदामानि' २०१ 'तत्र यो ज्ञानप्रतिभासमात्मनोऽन्वयव्यतिरेकावनुकारयति,
स प्रत्यक्षः' २०२ 'अभिमाने च सा योज्या ज्ञानधर्मे सुखादिवत्'