Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore

View full book text
Previous | Next

Page 268
________________ पृष्ठम् वाक्यानि. कर्तृगाम 'अर्जुनगुणानुरागी'कथयामि वः क्षितीशा:-' ‘वितरणसमरहितं.' 'दददचर्थित एव मनोरथाद-' 'इतस्पार्थिववद् यदुभूपते:-' 'अभिजनश्रुतिविक्रम-' छेकानुप्रासस्तु-' 'सानन्दवन्दिजन'सादितशत्रुदेह-'. उद्भटः भोजः रुद्रटः काव्यप्रकाशकारः 'श्रौत्यार्थी च भवेद् वाक्ये-' 'वाचं वाचां यथेश: प्रथयसि—' 'तद्वद् धर्मस्य लोपे-'. 'कृतान्त इव विद्विषां-' 'वादेलोपे समासे सा-' 'कुन्दश्वेतं यशस्ते'उपमानानुपादाने-' 'क्यचि वायुपमेयासे-' 'त्रिलोपे च समासगा' 'फणधरभुजस्याजौ'यदुनाथसमो नास्ती'वपुरिव मधुरं वचः'अनिशं निशम्यमाने-' 'श्रुतमेकं यदन्यत्र'समस्त व्यस्तमुभयं भोजादिप्रन्थः मन्नका काव्यप्रकाशकारः 'यट्रैकदेशवर्ति स्यात्-' 'यद्यानाक्षसि वीक्षितुं-' 'प्रतिभटविजयाय -

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280