Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore

View full book text
Previous | Next

Page 248
________________ २२८ . अलकारसूत्रं [spiहारः । भावश्च तदलङ्कारत्वंनिबन्धनम्। अन्वयव्यतिरेकौ तु तत्कायत्वे प्रयोजकौ, न तदलङ्कारत्वे । तदलङ्कारत्वप्रयोजकरने तु श्रौतोपमादेरपि शब्दालङ्कारत्वप्रसङ्गात् । तस्मादाश्रयाश्रयिभावे चिरन्तनमतानुस्मृतिः । . इति मख़ुको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः । सुकविमुखालङ्कारं तदिदमलङ्कारसर्वस्वम् ॥ समाप्तं चेदमलङ्कारसर्वस्वम् । वाच्योत्प्रेक्षादेर्ग्रहणम् । तत्रेवादिशब्दान्वयव्यतिरेकानुविधानदर्शनात् । अन्वयव्यतिरेकपक्षे न परं युक्तिविरोधः, उद्भटादिपूर्वाचार्यविरोधोऽपि । तदुभयमपि स्वमते नास्तीत्याह - तस्मादिति । सुकविमुखालङ्कारमित्यनेन नैसर्गिकशक्तिमतामेवालङ्कारज्ञानं कवित्वे गुणातिशयमादधातीति सिद्धम् ॥ मख़ुकनिबन्धविवृतौ विहितायामिह समुद्रबन्धेन । गुणलेशमात्रमित्रैभविषीष्टादोषदर्शिभिः सद्भिः ॥ इत्यलङ्कारसर्वस्वव्याख्या सम्पूर्णा ॥ .. शुभं भूयात् ॥ १. 'व एव त', २. 'त्वे', ३. वे श्रौ', ४. 'नैव चि' क. पाठः. ५. 'मृतिः । समाप्तं चेदमलङ्कारसर्वस्वम् । कृती राजानकश्रीरुचकस्य । शिवम् । इ' ग. पाठः,

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280