Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
APPENDIX II. अलङ्कारसूत्राणि ।
•
s
ui »
१. इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति
त्रयः पौनरुक्त्यप्रकाराः। २. तत्रार्थपौनरुक्त्यं प्ररूढं दोषः । ३. आमुखावभासनं पुनरुक्तवदाभासम् । .
सङ्ख्यानियमे पूर्व छेकानुप्रासः । ५. अन्यथा तु वृत्त्यनुप्रासः ।
स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् । ७. शब्दार्थपौनरुक्त्यं प्ररूढं दोषः। ८. तात्पर्यभेदवत् तु लाटानुप्रासः । ९. तदेवं पौनरुक्त्ये पञ्चालङ्काराः। १०. वर्णानां खड्गाद्याकृतिहेतुत्वे चित्रम् । ११. उपमानोपमेययोः साधर्म्य भेदाभेदतुल्यत्वे उपमा । १२. एकस्यैवोपमानोपमेयत्वेऽनन्वयः ।
द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा। १४. सदृशानुभवाद् वस्त्वन्तरस्मृतिः स्मरणम् । १५. अभेदप्राधान्य आरोप आरोपविषयानपह्नवे रूपकम् । १६. आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः। . १७. विषयस्य सन्दिह्यमानत्वे सन्देहः। १८. सादृश्याद् वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् ।
एकस्यापि निमित्तवशादनेकधा ग्रहण उल्लेखः ।
विषयापहवेऽपह्नुतिः। २१. अध्यवसाये व्यापारप्राधान्य उत्प्रेक्षा । २२. अध्यवसितप्राधान्ये त्वतिशयोक्तिः । २३. औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां
वा समानधर्माभिसम्बन्धे तुल्ययोगिता।
२०. मित

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280