SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ APPENDIX II. अलङ्कारसूत्राणि । • s ui » १. इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः। २. तत्रार्थपौनरुक्त्यं प्ररूढं दोषः । ३. आमुखावभासनं पुनरुक्तवदाभासम् । . सङ्ख्यानियमे पूर्व छेकानुप्रासः । ५. अन्यथा तु वृत्त्यनुप्रासः । स्वरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् । ७. शब्दार्थपौनरुक्त्यं प्ररूढं दोषः। ८. तात्पर्यभेदवत् तु लाटानुप्रासः । ९. तदेवं पौनरुक्त्ये पञ्चालङ्काराः। १०. वर्णानां खड्गाद्याकृतिहेतुत्वे चित्रम् । ११. उपमानोपमेययोः साधर्म्य भेदाभेदतुल्यत्वे उपमा । १२. एकस्यैवोपमानोपमेयत्वेऽनन्वयः । द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा। १४. सदृशानुभवाद् वस्त्वन्तरस्मृतिः स्मरणम् । १५. अभेदप्राधान्य आरोप आरोपविषयानपह्नवे रूपकम् । १६. आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः। . १७. विषयस्य सन्दिह्यमानत्वे सन्देहः। १८. सादृश्याद् वस्त्वन्तरप्रतीतिर्भ्रान्तिमान् । एकस्यापि निमित्तवशादनेकधा ग्रहण उल्लेखः । विषयापहवेऽपह्नुतिः। २१. अध्यवसाये व्यापारप्राधान्य उत्प्रेक्षा । २२. अध्यवसितप्राधान्ये त्वतिशयोक्तिः । २३. औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसम्बन्धे तुल्ययोगिता। २०. मित
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy