Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
निरूपणम् ]
सय्यादयालङ्कारसर्वस्वोपेतम् ।
भावितयैव प्रकाशनात् । नापि रामोऽभूदिति वस्तुवृत्तमात्रम् । भूतभाविगतस्य प्रत्यक्षत्वाख्यैस्य धर्मस्य स्फुटस्थाधिकस्य प्रतिलम्भात् । नापीदैमतिशयोक्तिः । अन्यस्यान्यतयाध्यवसायाभावात् । नहि भूतभाविनावभूतभावित्वेनाध्यवसीयेते, अभूतभाविनौ वा भूतभावित्वेन, नापि प्रत्यक्षमप्रत्यक्षत्वेन, अप्रत्यक्षं वा प्रत्यक्षत्वेन । नहि प्रत्यक्षत्वं केवलवस्तुधर्मः,
४
प्रतिपचपेक्षयैव वस्तुनि तथाभावात् । यदाहुः- - ' तत्र यो ज्ञानप्रतिभासमात्मनोऽन्वयव्यतिरेकावनुकारयति, स प्रत्यक्ष' इति । केवलं वस्तुप्रत्यक्षत्वे प्रतिपत्तुः सामग्रयुपयुज्यत । साच लोकयात्रायां चक्षुरादीन्द्रियस्वभावां योगिनौमतीन्द्रि यार्थदर्शने भावनारूपा । काव्यार्थविदां च भावनास्वभावैव । सा च भावना वस्तुगतात्यद्भुतत्वप्रयुक्ता, अत्यद्भुतानां वात् । सम्भावनापि दुःस्थेत्यत्र युक्तिमाह – भूतभावितयैवेति । स्फुटस्येत्यनेनानपह्नवनीयत्वमाह । अधिकस्येत्यनेन वस्तुवृत्तमात्रत्वनिरासः । नापीदमिति । अकमलस्य मुखादेः कमलत्वेनेव अवर्तमानस्याप्रत्यक्षस्य वर्तमानत्वेन प्रत्यक्षत्वेन च प्रतीतेरतिशयोक्तित्वशङ्का । अप्रत्यक्षस्य वस्तुनःप्रत्यक्षत्वेन प्रतीतेर्नान्यस्यान्यतयाध्यवसायाभावोऽसिद्ध इत्याह-नहीति । प्रतिपत्र पेक्षयैवेति । नहि वस्तुधर्मो गोत्वादिः स्वसत्तायां प्रतिपत्र पेक्षा - मपेक्षते । ज्ञानप्रतिभासं ज्ञानस्फुरणम् | अन्वयव्यतिरेकौ विषयसन्निधौ हि प्रत्यक्षज्ञानस्य स्फुरणं, तदसन्निधावस्फुरणं च । केवलमिति । वस्तुनः प्रत्यक्षत्वे वक्ष्यमाणा सामग्री प्रतिपत्तुरुपयुज्यते । न तु वस्तुधर्मः कश्चिदिति भावः । भावनास्वभावैवेत्येवकारः पौनर्वचनिकः । मा चेति । तच्छब्देन काव्यार्थवित्सम्बन्धिनी भावना परामृश्यते । वस्तुगतेति । न तु योगिवद्
1
१. 'तिवद् व' ग. पाठः- २. बा', ५. 'ब', ६. 'काती' ग. पाठः.
2.1
'ख्यध', ३. 'य' क. ख. पाठः. ४. 'f ७. 'त्या' क. ख. पाठः ८
'र्' क. पाठः
BB

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280