Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
सिकर
२२२
अलङ्कारसूत्रं समुत्कण्ठत इति विरुद्धोत्पत्तिमुखेनोक्ता । अत एव द्वयोरस्फुटत्वमन्यत्रोक्तम् । न चानयोः प्रत्येकं साधकबाधकप्रमाणयोग इति सन्देहसङ्करोऽयम् । यथा - “यद्वक्त्रचन्द्रे नवयौवनेन श्मश्रुच्छलेनोल्लिखितश्चकास्ति।
उद्दोमरामादृढंमानमुद्राविद्रावणो मन्त्र इव स्मरस्य ।” अत्र वकं चन्द्र इवेति किमुपमा, उत वक्रमेव चन्द्र इति रूपकमिति संशयः । समासस्योभयथापि भावात् । 'उपमितं व्याघ्रादिभिः -' (२. १. ५६) इति घुपमासमासैः, व्याघ्रादीनामाकृतिगणत्वात् । मयूरव्यंसकादित्वाद् रूपकसमासैः, मयूरव्यंसकादीनामाकृतिगणत्वात् । नात्र कचित् साधकबाधकप्रमाणसद्भाव इति सन्देहसङ्करः । यत्र तु कस्यचित् परिग्रहे साधकं बाधकं वा प्रमाणं विद्यते, तत्र नियतपरिग्रहः । तत्रानुकूल्यं साधकत्वं प्रातिकूल्यं बाधकत्वम् । तत्र साधकत्वं यथा
“प्रसरहिन्दुनादाय शुद्धामृतमयात्मने । . नमोऽनन्तप्रकाशाय शङ्करक्षीरसिन्धवे॥”
अत्र शङ्कर एव क्षीरसिन्धुरिति रूपकस्य साधकं शुद्धामृतमयात्मकत्वम् । तस्य शङ्करापेक्षया क्षीरसिन्धावनुकूलवार्थस्येहावसरप्राप्तत्वात् पुनर्वचॅनम् । आकृतिगणत्वादित्यनेन उभयत्रा प्यादिशब्दस्य प्रकारवाचित्वादपठितत्वेन समासाभावो नाशङ्कनीय इ. त्याह-नात्रेति । पादाम्बुजमित्यत्र मञ्जीरशिञ्जितयोगवत् श्मश्रुसम्बन्ध उपमासाधक इति नाशङ्कनीयम् । तदपढ्नुत्यार्थान्तरस्य विधानात् ।
१. 'वा', २. 'नद्धरा', ३. 'सः, म', ४. 'सः, व्याघ्रम' क. ख. पाठः. ५. 'न चात्र' ग. पाठः, ६. 'णमस्ति, त' क. ख. पाठः. ७. 'त्र' ग. पाठः.

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280