Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
२२०
अलङ्कारसूत्रं
[सङ्कर
I
श्लेषे श्लेषस्य विरोधेन सहाङ्गाङ्गिभावसङ्करः, उत्प्रेक्षाया वा निमित्त गतातिशयोक्त्या सहङ्गाङ्गिसङ्करः । ताभ्यां विना तयोरनुत्थानात् । अतश्च निरवकाशत्वाद् बाधकत्वम् । न च मन्तव्यं विरोधमन्तरेणापि श्लेषो दृश्यत इति श्लेषस्य सावकाशत्वमिति । यतो न ब्रूमो विरोधमन्तरेणपि श्लेषो न भवतीति । किं तर्ह्यलङ्कारान्तरविविक्तो न श्लेषस्य विषयोऽस्तीति निरवकाशत्वात् तेषां बाधैः । तन्मध्ये च विरोधोऽनुप्रविष्ट इति सोऽपि तेन बाध्यत इति न कश्चिद् दोषैः अत एवमर्थालङ्कारसङ्कर उदाहृतः । शब्दालङ्कारसङ्करस्तु कैचिदुदाहृतो यथा -
"राजति तटीयमभिहतदानवससातिपातिसारावनदा । गजता च यूथमविरतदानवरा सातिपाति सारा वनदा ॥" अत्र यमकानुलोमप्रतिलोमयोः शब्दालङ्कारयोः परस्परात्प्रेक्षाया उत्थानेऽङ्गत्वं तस्याश्च तेषां चमत्कारकारित्वेऽङ्गत्वं ज्ञेयम् । श्लेषोत्प्रे क्षयोरिवोत्प्रेक्षाविषयभूतकारणगतयोर्विरोधश्लेषयोरुत्प्रेक्षानिमित्तकार्यगतयोः श्लेषातिशयोक्त्योर्वा सङ्करो नाशङ्कनीय इत्याह--न च विरोधेत्यादिना । उत्प्रेक्षाया वेत्यादि । अत्रापि श्लेषस्येत्यस्यानुषङ्गः । ताभ्यामिति एकत्वेऽपि श्लेषस्य विषयभेदेन भेदाद् द्विवचनान्तेन तच्छब्देन परामर्शः । तयोर्विरोधातिशयोक्त्योः । अतश्चेर्त्यादि । अलङ्कारान्तरोत्थापकत्वेन तद्विविक्तविषयत्वाभावात् । कैश्चित् काव्यप्रकाशकारादिभिः । राजति दि । इयं अभिहतैर्दानवानां रासं शब्दम् अतिपतितुं शीलवद्भिः सारावैर्नदैर्युक्ता अविरतेन दानेन मदेन वरा श्रेष्ठा सारा उत्कृष्टा वनदा वनखण्डनी सा गजता च यूथमतिपाति अतिशयेन रक्षति । अत्रेत्यादि । यद्यपि शब्दालङ्कारमध्ये अनुलोमप्रतिलोमं न लक्षितं, तथापि
/
३.
१. 'वः स' ग, 'वेन स' क पाठः. २. 'हायं स क. ख. पाठः. 'ण ले' ग. पाठः. ४. 'धकः । त', ५ ' षः । ए' क. ख. पाठः, ६. 'ति । अ'
ख. ग. पाठः.

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280