Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम् ।
२२३ त्वात् । उपमायास्तु न बाधकं, शङ्करेऽप्युपचरितस्य तस्य सद्भावात् । यथा वा"एतान्यवन्तीश्वरपारिजातजातानि तागधिपपाण्डराणि । संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥" अत्रावतंसनं प्रसूनेष्वनुगुणमिति रूपकपरिग्रहे साधकं प्र. माणम् । बाधकं यथा---
"शरदीव प्रसर्पन्त्यां तस्य कोदण्डटङ्कृतौ ।
विनिद्रजम्भितहरिविन्ध्योदधिरजायत ॥" अत्र विन्ध्य उदधिरिवेत्युपमापरिग्रहे विनिद्रजृम्भितहरिरित साधारणं विशेषणं बाधकं प्रमाणम् । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' (२. १. ५६) इति वचनादुपमासमासे प्रतिकूलत्वात् । अतश्च पारिशेष्याद् रूपकपरिग्रहः । नहि शरदीवेत्युपमात्रोपमासाधकत्वेन विज्ञेया । न ह्यौपम्येन रूपकपरिग्रह इति । दिश एव वध्व इत्यायेवंरूपे । वध्व इव दिश इत्याधुपमायास्तु न बाधकं, शोभावहत्वादिमात्रोपचारेण दिग्यशःसम्बन्धेऽप्यनुपपत्तिविरहात् । झरदीवेत्यादि । हरिः सिंहः पुरुषोत्तमश्च । नन्वङ्गुलीभिरिवेत्युपमा सरोजलोचनमित्यत्रोपमासाधिकेत्युक्तं प्राक् , तद्वदिहापि शरदीवेत्युपमोपमासाधिका भवत्वित्याशङ्कयाह - न हीति । तत्र बाधकाभावादुपमायाः साधकत्वाङ्गीकरणम् , इह तु प्रबलस्य सामान्यप्रयोगात्मनो बाधकस्य सद्भावात् तदनाश्रयणमिति भावः । यदि चोपक्रान्तोपमानिर्वाहे कश्चिदर्थलाभः विपर्यये वा दृष्टरूपोऽदृष्टरूपो वा प्रत्यवायः न्यायविरोधो वा, तदानीमाश्रयणीयैवोपमा । न चैतत् सर्वमिति प्रौढवादेन सोल्लुण्ठमाह --न ह्यौपस्येनेत्यादिना । किञ्च, उपमापरित्यागेन रूप
१. 'म्भ' क. ख. पाठः. २. 'पतिपा', ३. 'तु', ४. 'हि चारेण पञ्चाशसिद्धिः ।' ग. पाठः.. ५. 'कः', ६. 'दिशः ख. ग. पाठः.

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280