Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
निरूपणम् ] सध्याख्यालङ्कारसर्वस्वोपेतम् ।
२०९ रसवत् । प्रियतरं प्रेयो निबन्धनमेवें । एवमू| बलं विद्यते यत्र, तदपि निबन्धनमेव । अनौचित्यप्रवृत्तत्वाञ्च तत्र बलयोगः । समाहितः परिहारः । स च प्रकृतत्वादुक्तभेदविषयः प्रशमपर्यायः । तत्र यस्मिन् दर्शने वाक्यार्थीभूता रसादयो रसवदाद्यलङ्काराः, तत्राङ्गभूतरसादिविषये द्वितीय उदात्तालङ्कारः। यन्मते त्वङ्गभूतरसादिविषये रसवदाद्यलङ्काराः, अन्यत्र रसादिध्वनिना व्याप्तत्वात् तत्र द्वितीयोदात्तालङ्कारस्य विषयो नावशिष्यते, तद्विषयस्य रसवदादिना व्याप्तत्वात्, तत्र रसवत उदाहरणम् । तया रसादिनिबन्धनक्रियाधिकरणभूतकाव्याभिधायीत्याह । काव्याभिधानपरे हि रसवदादिशब्देन रसवदलङ्कार इत्यादिनिर्देशो न घटते । प्रियतरमित्यादि । लोके हि यत्र चित्तस्यात्यासङ्गः, तत् प्रियतरमुच्यते । प्रियतरशब्दो मुख्यया वृत्त्या रत्यालम्बनेषु देवतादिषु वर्तमानो लक्षणया रतौ वर्तते, तत॑श्च रतिसहचरितं भावकदम्बकं छत्रिन्यायेन लक्षयंस्तथाविधभावकदम्बकविषये निबन्धने उपचारेण वर्तत इति निबन्धनस्य प्रेयस्त्वम् । ऊर्जा बलमित्यादि । ऊर्जस्विशब्दस्य 'ज्योत्स्नातमिस्रा-' (५.२.११४) इत्यादिना मत्वर्थे निपातितत्वात् । परिहार इत्यनेन भावे निष्ठान्तः समाहितशब्द इत्याह । तत्र यस्मिन्नित्यादिना रसादिध्वनद्धितीयोदात्तालङ्कारस्य च रसवदादेश्च त्रयाणामपि स्वीकरणं न संगच्छत इत्याह । यस्मिन् दर्शने उद्भटादिमते । द्वितीय इति । अङ्गभूतमहापुरुषचरितवर्णनलक्षणः । तस्य हि वस्त्वन्तरं प्रत्यङ्गभूता महापुरुषाश्रया उत्साहरत्यादिप्रकर्षात्मानो वीरशुङ्गारादयो विषयः । यन्मते आनन्दवर्धनादिमते । अन्यत्र वाक्यार्थीभूतरसादिविषये । अन्ये तु- अन्यस्मिन्नपि मते रसायाश्रयाणां महतामुपलक्षणभावेनाङ्गभाव उदात्तस्य विषयः । यथा 'तदिदमरण्यमि'त्यादौ । यत्र तु रसादीनामेव प्रकारान्तरेणाङ्गभावः, तत्र .
१. 'व द्रष्टव्यम् । ऊर्जा' ख. ग. पाठः. २. 'कवि' क. ख. पाठः. ३. 'षु वर्त' ख. पाठः. ४. 'तो र' ग. पाठ:. ५. 'र्जस्वल' ख. पाठः.
___cc

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280