Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
से तं संजूहनामे, से किं तं ईसरिअनामे ?, २ राईसरे तलवरे माडंबिए कोडुबिए इब्भे सेट्ठी सत्थवाहे सेणावई, से तं ईसरिअनामे, से किं तं अवच्चनामे?, २ अरिहंतमाया चक्कवट्टि० बलदेव० वासुदेव० राय० मुणि० वायगमाया, से तं अवच्चनामे, से तं तद्धितए, से किं तं धाउए?, भू सत्तायां परस्मैभाषा एध वृद्धौ स्पर्द्ध संहर्षे गाधू प्रतिष्ठालिप्सयोर्ग्रन्थे च बाधू लोडने, से तं धाउए, से किं तं निरुत्तिए?, २ मह्यां शेते महिषः, भ्रमति च रौति च भ्रमरः, मुहुर्मुहुर्लसतीति मुसलं, कपेरिव लम्बते त्थेति च करोति कपित्थं, चिदिति करोति खल्लं च भवति चिक्खल्लं, ऊर्ध्वकर्णः उलूकः, मेखस्य माला मेखला, से तं निरुत्तिए, से तं भावपमाणे, से तं प्रमाणनामे, से तं दसनामे, से तं नामे |१३०) से किं तं पमाणे?, २ चउव्विहे पं० तं० - दव्वपमाणे खेत्त० काल० भावप्पमाणे ।१३१। से किं तं दव्वपमाणे?, २ दुविहे पं० तं०-पएसनिष्फण्णे य विभागनिष्कण्णे य, से किं तं पएसनिष्कण्णे? २ परमाणुपोग्गले | दुपए सिए जाव दसपएसिए संखिजपएसिए असंखिज्जपएसिए अनंतपएसिए, से तं पएसनिष्फण्णे, से किं तं विभागनिष्फण्णे?, | २ पंचविहे पं० तं०-माणे उम्माणे अवमाणे गणिमे पडिभाणे, से किं तं माणे?, २ दुविहे पं० तं०- धनमाणप्पमाणे य रसमाणप्पमाणे य, से किं तं धनमाणपमाणे?, २ दो असईओ पसई दो पसईओ सेतिया चत्नारि सेइयाओ कुलओ चत्तारि कुलया पत्थो चत्तारि पत्थया आढगं चत्तारि आढगाई दोणो सट्ठि आढयाइं जहन्नए कुंभे असीई आढयाइं मज्झिमए कुंभे आढयसयं उक्कोसए कुंभे अट्ठ य आढयसइए वाहे, एएणं धण्णमाणपमाणेणं किं पओयणं?, एएणं धण्णमाणपमाणेणं मुत्तोलीमुखइदु (६) ॥ श्री अनुयोगद्वारसूत्रं ॥
पू. सागरजी म. संशोधित
५२
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123