Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahar Jain Aradhana Kendra
www.kobatirth.org
Acharya Sher Kailashsagarsen Gymandir
पं०? गो०! एगे भव० से जह० अंगु० असं० उक्को० एगा रयणी 3, (एवं सव्वाणं दुविहा भवधारणिज्जा जहत्रेणं अंगुलस्स असंखेज्जइभागो उक्कोसेणं दुगुणा २, उत्तरवेविया जहन्त्रेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं दुगुणा दुगुणं, एवं असुरकुमाराईणं जाव अणुत्तरविमाणवासीणं सगसगसरीरावगाहणा भाणियव्वा पा०) से समासओ तिविहे पं०२०-सूइअंगुले पयरंगुले धणंगुले, एगंगुलायया एगपएसिया सेढी सूईअंगुले, सूई सूईए गुणिया पयरंगुले, पयरं सूईए गुणियं घणंगुले, एएसिं णं सूईअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, सव्वथोवे सूईअंगुले, पयरंगुले | असंखेजगुणे घणंगुले असंखेजगुणे, से तं उस्सेहंगुले, से किं तं पमाणंगुले?, एगमेगस्स रण्णो चाउरंतचक्रवट्टिस्स अट्ठसोवण्णिए कागणीरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पं०, तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा तं समणस्स भगवओ महावीरस्स अद्धंगुलं तं सहस्सगुणं पमाणंगुलं भवइ, एएणं अंगुलपमाणेणं छ अंगुलाई पादो दुवालसंगुलाई | विहत्थी दो विहत्थीओ रयणी दो रयणीओ कुच्छी दो कुच्छीओ धणू दो घणुसहस्साई गाउयं चत्तारि गाउयाइं जोयणं, एएणं पभाणंगुलेणं किं पओयणं? एएणं पमाणंगुलेणं पुढवीणं कंडाणं पातालाणं भवणाणं भवणपत्थडाणं निरयाणं निरयावलीणं निरयपत्थडाणं कप्याणं विमाणाणं विमाणावलियाणं विमाणपत्थडाणं टंकाणं कूडाणं सेलाणं सिहरीणं पब्भाराणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं (वल्याणं) वेइयाणं दाराणं तोरणाणं दीवाणं समुद्दाणं ॥श्री अनुयोगद्वारसूत्र॥]
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123