Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
२ अग्गिधूमेणंसलिलंबलागाहिं वुद्धिं अब्भविकारेणं कुलपुत्तं सीलसमायारेणं,सेतं आसएणं,सेसेसवं,से किं तं दिट्ठसाहम्भवं?, २ दुविहं पं० २०-सामनदिटुं च विसेसदिटुं च, से किं तं सामण्णदिटुं?, २ जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, से तं सामण्णदिटुं, से किं तं विसेसदिटुं?, २ से जहाणामए केइ पुरुसे कंचि पुरिसं बहूणं पुरिसाणं मझे पुव्वदिटुं पच्चभिजाणेजा अयं से पुरिसे, बहूणं करिसावणाणं मज्झे पुवदिटुं करिसावणं पच्चभिजाणिज्जा अयं से करिसावणे, तस्स समासओ तिविहं गहणं भवइ, तं०-अतीयकालगहणं पडुप्पण्णकालगहणं अणागयकालगहणं, से किं तं अतीयकालगहणं?,२ उत्तणाणिवणाणि निष्फण्णसरसंवा मेइणिं पुण्णाणियकुंडसरणईदीहिआतडागाईपासित्ता तेणं साहिज्जइ जहा सुवुद्धी आसी,सेतं अतीयकालगहणं, से किं तं पडुप्पण्णकालगहणं?, २ साहं गोअरग्गगयं विच्छड्डिअपरभत्तपाणं पासित्ता तेणं साहिजइ जहा सुभिक्खे वट्टई, से तं पडुप्पण्णकालगहणं, से किं तं अणागयकालगहणं?, २ 'अब्भस्स निम्मलत्तं कसिणा य गिरी सविजुया मेहा। थणियं वाउभामो संझा रत्ता पणिहा (द्ध) य॥११७॥ वारुणं वा महिंदं वा अण्णयरं वा पसत्थं उभ्यायं पासित्ता तेणं साहिज्जइ जहा सुवुट्ठी भविस्सइ,सेतं अणागयकालगहणं, एएसिं चेव विवजासे तिविहं गहणं भवइ, तं०-अतीयकालगहणं पडुप्पण्णकालगहणं अणागयकालगहणं, से किं तं अतीयकालगहणं?, नित्तिणाई वणाई अनिफण्णसस्सं वा भेइणी सुक्काणि य ॥ श्री अनुयोगद्वारसूत्र
पू. सागरजी म. संशोधित
For Private And Personal

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123