Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 119
________________ Shri Mahavir Jain Aradhana Kendra www.kobatiram.org Acharya Shri Kailashsagarsur Gyanmandir अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णधोसं कंठोढविष्यमुक्कं गुरुवायणोवगयं, तओ तत्थ णजिहिति ससमयपयं वा परसमयपयंवा बंधपयं वा भोक्खपयं वा सामाइअपयं वाणोसामाइअपयं वा, तओ तम्मि उच्चारिए सभाणे केसिंचणं भगवंताणं केई अस्थाहिगारा अहिगया भवंति, केई अस्थाहिगारा अणहिगया भवंति, ततो तेसिं अणहिगयाणं अहिमगणए पयंपएणं वनइस्सामि ‘संहिया य पदं चेव, पयत्थो पयविग्गहो। चालणा य् पसिद्धी य, छव्विहं विद्धि लक्खण५॥ से तं सुत्तष्फासियनिजुत्तिअणुगमे, से तं निजुत्तिअणुगमे, से तं अणुगमे॥१५११ से किं तं गए?, सत्त मूलणया पं० २०-णेगमे संगहे ववहारे उज्जुसुए सद्दे समभिरूढे एवंभूए, तत्थ 'णेगेहिं माणेहिं भिणइत्ती णेगमस्स य नेरुत्तीसेसाणंपि नयाणं लक्खणमिणभो सुणह वोच्छं॥६॥ संगहिअपिंडिअत्थं संगहवयणं समासओ बिंतिो वच्चाइ विणिच्छिअत्थं ववहारो सव्वदव्वेसुं॥७॥ पच्चुप्पत्रग्गाही उज्जुसुओणयविही मुणेअव्वो। इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सदो॥८॥ वत्थूओ संकमणं होइ अवत्थू नए समभिरूढे. वंजणअत्थतदुभयं एवंभूओ विसेसेइ॥९॥णायंमि गिण्हिअव्वे अगिण्हिअव्वंमि चेव अत्थंमिो जइअव्वमेव इइ जो उवएसो सो नओ नाम॥१४०॥ सव्वेसिंपि नयाणं बहुविहवतव्वयं निसामित्ता। तं सव्वनयविसुद्धं जं चरणगुणहिओ साहू॥१४१॥ से तं नए।१५२। अणुओगद्दारा समत्ता। प्रभु महावीरस्वामीनी पट्टपरंपरानुसार कोटीगण-वैरी शाखा-चान्द्रकुल प्रचंड प्रतिभा संपन्न, वादी विजेता परमोपास्य पू. मुनि श्री झवेरसागरजी म.सा. शिष्य बहुश्रुतोपासक, सैलाना नरेश प्रतिबोधक, देवसूर तपागच्छ, ॥श्री अनुयोगद्वारसूत्र॥] | १०८ पू. सागरजी म. संशोधित For Private And Personal

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123