Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org छच्च अंगुलाई, तत्थ णं जा सा उत्तरवेउव्विआ सा जहन्त्रेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं पण्णरस धणू दोत्रि रयणीओ बारस अंगुलाई, सक्करष्पहापुढवीए णेरइआणं भंते! केमहालिआ सरीरोगाहणा पं०?, गो० ! दुविहा पं० तं०- भवधा० उत्तरवे०, तत्थ णं जा सा० सा ज० अंगुलस्स असं० उक्कोसेणं पण्णरस धणूइं दुण्णि रयणीओ बारस अंगुलाई, तत्थ णं जा सा उत्तरवेडव्विआ सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं एकतीसं धणूई इक्का रयणी य, वालुअष्पहापुढवीए णेरइयाणं भंते! केमहालिआ सरीरोगाहणा पं० ?, गो० ! दुविहा पं० नं० - भवधा० उत्तरवे०, तत्थ णं जा सा भव० सा ज० अंगुलस्स असं० उक्कोसेणं एकतीसं धणूई इक्का रयणी य, तत्थ णं जा सा उत्तर० सा अंगुलस्स संखेज्जइभागं उक्कोसेणं बासट्ठी धणूइं दो रयणीओ य, एवं सव्वासिं पुढवीणं पुच्छा भाणियव्वा, पंकष्पहार पुढवीए भवधारणिज्जा जहनेणं अंगुलस्स असं० उक्कोसेणं बासट्ठी धणूई दो रयणीओ य, उत्तरवे० जहन्त्रेणं० अ० सं० उक्कोसेणं पणवीसं धणुसयं, धूमप्पहाए भवधा० अंगुल० असं० उक्कोसेणं पणवीसं धणुसयं, उत्तरवे० अंगुलस्स संखे० उक्कोसेणं अड्ढाइज्जाई धणुसयाई, तमाए भवधारणिज्जा अंगुलस्स असं० उक्कोसेणं अड्ढाइज्जाई धणुसयाई, उत्तरवे० अंगुलस्स सं० उक्कोसेणं पंच धणुसयाई, तमतमाए पुढवीए नेरइयाणं भंते! केमहालिआ सरीरोगाहणा पं० ?, गो० ! दुविहा पं० तं०- भवधारणिज्जा य उत्तरवे०, तत्थ णं जा सा भवधारणिज्जा सा जहत्रेणं अंगुलस्स असं० उक्कोसेणं पंच धणुसयाई, तत्थ णं जा सा उत्तरवेउव्विआ सा जहन्त्रेणं अंगुलस्स सं० उक्कोसेणं धणुसहस्सं, असुरकुमाराणं भंते! केमहालिआ ॥ श्री अनुयोगद्वारसूत्रं ॥ पू. सागरजी म. संशोधित ५८ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123