________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
से णं तस्स सद्धिं गुज्झं रहस्यं वा णो मंतिज्जा, एवं गोयमा ! जे केई एयदोसविप्पमुक्के से णं पव्वावेज्जा, तहा णं गोयमा ! मिच्छदे सुम्पन्नं अणारियं णो पव्वावेज्जा, एवं वेसासुयं नो पव्वावेज्जा, एवं गणियं नो पव्वावेज्जा, एवं चक्खुविगलं, एवं | विकप्पियकरचरणं, एवं छिन्नकन्ननासोई, एवं कुट्ठवाहीए गलमाणसडहतं एवं पंगुं अयंगमं मूयबहिरं एवं अच्चुक्कडकसायं एवं बहुपासंडसंसद्वं एवं घणरागदोसमोह मिच्छत्तमलखवलियं एवं उज्झियउत्तयं एवं पोराणनिक्खुडं एवं | जिणालगाइबहुदेवबलीकरणभोइयं चक्कयरं एवं ण्डणट्टछत्त (मल्ल) चारणं एवं सुयजड्डं चरणकरणजड्ड जड्डकायं णो | पव्वावेज्जा, एवं तु जाव णं नामहीणं थामहीणं जाइहीणं कुलहीणं बुद्धिहीणं पन्नाहीणं गामउडमयहरं वा गामउडमयहरसुयं वा अन्नयरं वा निंदियाहमहीणजाइयं वा अविन्नायकुलसहावं गोयमा ! सव्वहा णो दिक्खे णो पव्वाविज्जा, एएसिं तु पयाणं अन्नयरपए खलेज्जा जो सहसा देसूणपुव्वकोडीतवेण गोयम ! सुझेज्ज वा ण वावि । २१ । एवं गच्छववत्थं तहत्ति पालेत्तु | तं तहेव (जं) जहा (भणियं)। रयमलकिलेसमुक्को गोयम् ! मुक्खं गएऽणतं ॥ १२५ ॥ गच्छंति गमिस्संति य ससुरासुरजगणमंसिए | वीरे । भुवणेक्कपायडजसे जहभणियगुणट्ठिए गणिणो ॥ १२६ ॥ से भयवं ! जे णं केई अमुणियसमयसम्भावे होत्या विहीएइ वा अविहीएड वा कस्सई गच्छायारस्स वा मंडलिधम्मस्स वा छत्तीसइ विहस्स णं सम्पभेयनाणदंसणचरिततववीरियायारस्स वा मणसा वा वायाए वा कारण वा कहिंचि अन्नयरे ठाणे केइ गच्छाहिवई आयरिएइ वा अंतोविसुद्धपरिणामेवि होत्ताणं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित
११९
For Private And Personal Use Only