Book Title: Agam 39 Chhed 06 Mahanishith Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 218
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णं इमे मुद्दारयणे, तओ नरवइणा भणियं जहा णं किं तस्स सद्दकरणंति?, कुमारणं भणियं-नाहं अजिभिएणं तस्स चक्खुकुसीलाहम्मस्स णं सद्दकरणं समुच्चारेमि, तओ रण्णा भणियं जहा णं भो भो महासत्त! केस एसो चक्खुकुसीलो भण्णे? किं वा णं अजिमिएहिं तस्सद्दकरणं नो समुच्चारियए?, कुमारेण भणियं जहा णं चक्खुकुसीलोत्ति सद्धाए, थाणंतरेहिंतो जइ कहा(द)इ इह तं दिट्ठपच्च्यं होही तो पुण वीसत्थो साहीहामि, जं पुण तस्स अजिमिएहिं सद्दकरणं एतेणं ण समुच्चारीयए, जहा णं जइ कहा (दा)इ अजिमिएहिं चेव तस्स चक्खुकुसीलाहम्मस्स णाभग्गहणं कीरए ताणं णत्थि तंमि दियहे संपत्ती पाणभोयणस्सत्ति, ताहे गोयमा! परमविम्हिएणं रन्ना कोउहल्लेण लहुं हक्काराविया रसवई, उवविठ्ठो भोयणमंडवे राया सह कुमारेणं असेसपरियणेणं च, (आणावियं) अट्ठारसखंडखजयवियप्पं णाणाविहमाहारं, एयावसरंमि भणियं नरवइणा जहा णं भो भो महासत्त! भणसु णीसंको तुभं संपयं तस्स णं चक्खुकुसीलस्स णं सद्दकरणं, कुमारेणं भणियं जहा णं नरनाह! भणिहामि भुत्तुत्तरकालेणं, णरवईणा भणियं जहा णं भो महासत्त! दाहिणकरधरिएणं कवलेणं संपयं चेव भणसु जे णं खु जइ एयाए कोडीए संठियाणं केई विग्धे हवेन्जा ताणमम्हवि सुदिट्ठपच्चए संते पुरपुरस्सरे तुझाणत्तीए अत्तहियं समणुचिट्ठामो, तओ णं गोयमा! भणियं तेण कुमारेणं जहा णं एयं एयं अभुगं सद्दकरणं तस्स चक्खुकुसीलाहम्मस्स णं दुरंतपंतलक्खणअदट्ठव्वदुज्जायजन्मस्सत्ति, ता गोयमा! जावणं चेवइयं समुल्लवे से णं कुमारवरे ताव णं अणोहिपवित्ति एणेव समुद्धासियं तक्खणा परचक्केणं ॥ भी महानिशीथसूत्र । | २०७ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239