Book Title: Agam 39 Chhed 06 Mahanishith Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एत्थं एरिसे सुदुनिवारसज्जपावागमे देसे, हा हा हा धट्ठारिए! अहणं कम्मट्ठरासी जमुइरियं एईए रायकुलबालियाए इमेणं कुट्ठपावसरीररूवपरिदसणेणं णयणेसुं रागाहिलासे, परिचिच्चाणं इमे विसए तओ गेण्हामि पव्वजति चिंतिऊणं भणियं गोयमा! तेणं कुमाररेणं, जहाणंखंतमरिसियं णीसल्लं तिविहंतिविहेणं तिगरणसुद्धीए सव्वस्स अस्थाणमंडवायउलपुरजणस्सेति भणिऊणं विणिग्गओ रायउलाओ, पत्तो य निययावासं, तत्थ णं गहियं पत्थयणं, दोखंडीकाऊणं वसियं फेणावलीतरंगमउयं सुकुमालवत्थं परिहिएणं अद्धफलगे गहिएणं दाहिणहत्थेणं सुयणजणहियए इव सरलवित्तलयखंडे, तओ काऊणं तिहणेकगुरूणं अरहंताणं भगवंताणं जगप्पवराणं थम्मतित्थंकराणं जहुत्तविहिणाऽभिसंथवणं वंदणं, से णं चलचलगई पत्ते णं गोयमा! दूरं देसंतरं से कुमारे जावणं हिरण्णुकरडी णाम रायहाणी, तीए रायहाणीए धम्मायरियाण गुणविसिट्ठाणं पउत्तिं अनेसमाणे चिंतिउं प्यत्ते से कुमारे जहा णं जावणं ण केई गुणविसिटे धम्मायरिए भए समुवलद्धे ताविहई चेव भएवि चिट्ठियव्यं, तो गयाणि कइवयाणि दियहाणि, भयामि णं एस बहुदेसविक्खायकित्ती णरवरिद, एवं च मंतिऊणं जावणं दिवो राया, कयं च कायव्वं, सम्माणिओ यणरणाहेणं, पडिच्छिया सेवा, अन्न्या लद्धावसरेणं पुढो सो कुमारो गोयमा! तेणं नरवडणा-जहा भो भो महासत्ता! कस्स नामालंकिए एस तुझं हत्थंमि विरायए मुद्दारयणो?, को वा ते सेविओ एवइयं कालं?, के वा अवमाणए कए तुह सामिणत्ति?, कुमारणं भणियं जहा णं जस्स नामालंकिए णं इमे मुद्दारयणे से णं मए सेविए एवइयं कालं, जे णं मे सेविए एवइयं कालं तस्स नामालंकिए ॥ श्री महानिशीथसूत्र ।
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239