Book Title: Agam 39 Chhed 06 Mahanishith Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 231
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खेत्तभवं, भावं संपन्य गोयमा!, मइमं अइरा कम ख्यं करे॥२८॥ से भयवं! सा सुज्जसिरी कहिं समुववना?, गोयमा! छट्ठीए रगपुढवीए, से भयवं! केणं अटेणं?, गोयमा! तीए पडिपुत्राणं साइरेगाणं णवण्हं मासाणं गयाणं इणमो विचिन्तियं जहा णं पच्चूसे गब्भं पडावेमित्ति, एवमझवसमाणी चेव बालयं पसूया, पसूयमेत्ता य तक्खणं निहणं गया, एतेणं अटेणं गोयमा! सा सुजसिरी छट्ठियं गयत्ति, से भ्यवं! जंतं बालगं पसविऊणं मया सा सुज्जसिरीतं जीवियं किंवा ण वत्ति?, गोयमा! जीवियं, से भयवं! कह?, गोयमा! पसूयमेत्तं तं बालगं तारिसेहिं जराजरजलूस जंबालपूइरुहिरखारदुगंधासुईहिं विलित्तमणाहं विलवमाणं दतॄणं कुलालचक्कस्सोवरि काऊणं साणेणं समुद्दिसिउमारब्द्धं, ताव णं दि8 कुलालेणं, ताहे थाइओ सघरणिओ कुलालो, अविणासियबालतणू णटो साणो, तओ कारुण्णहियएणं अपुत्तस्स णं पुत्तो एस मझं होहित्ति वियप्पिऊणं कुलालेणं समप्पिओ णं से बालगो गोयमा! सदइयाए तीए यसब्भावणेहेणं परिवालिऊणं माणुसीकए से बालगे, कयं च नामं कुलालेण लोगाणुवित्तीए सजणगाहिहाणेणं जहा णं सुसढो, अनया कालकमेणं गोयमा! सुसाहुसंजोगदेसणापुब्वेणं पडिबुद्धे णं सुसढे पव्वइए य, जाव णं परमसद्धासंवेगवेग्गगए अच्चंतधोरवीरुग्गकट्ठसुदुक्करं महाकायकेसं करेइ संजमजयणं ण याणेइ, अजयणादोसेणं तु सव्वस्थ असंजमपएसुणं अवझे, तओ तस्स गुरूहि भणियं जहा भो भो महासत्त! तए अनाणदोसओ संजमजयणं अयाणमाणेणं महंते कायकेसेसमाढत्ते,णवरं जइ निच्चालोयणंदाऊणं पायच्छिण काहिसिता सव्वमेयं निष्फलं होही,ताजावणंगुरूहिंचोइए ॥ श्री महानिशीथसूत्र ॥ | २२० । पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239