Book Title: Agam 39 Chhed 06 Mahanishith Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 216
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चेव पुत्ततुलत्ति चिंतिऊणं भणिया गोयमा! सा तेण नरवइणा जहा णं न एसो कुलकमो अम्हाणं वच्छे ! जं कट्ठारोहणं कीरइत्ति, | ता तुमं सीलचारित्तं परिवालेभाणी दाणं देसु जहिच्छाए कुणसु य पोसहोववासाई विसेसेणं तु जीवदयं, एयं रज्जं तुझंति, ता णं गोयमा! जणगणं एवं भणिया ठिया सा समप्पिया य कंचईणं अंतेउरक्खपालाणं, एवं च वच्चंतेणं कालसमएणं तओणं कालगए से नरिंदे, अन्नया संजुजिअणं महामईहिं णं मंतीहिं कओ तीए बालाए रायाभिसेओ, एवं च गोयमा! दियहे दियहे देइ अत्थाणं, अहऽन्नया तत्थ णं बहवंदचट्टभट्टतडिगकप्पडिगच्रवियक्खणभंतिमहंतगाइपुरिससयसंकुलअत्थाणमंडवमझमि सीहासणोवविठ्ठाए कम्मपरिणइवसेणं सरागाहिलासाए चक्खूए निझाए तीए सव्वुत्तमरूवजोव्वणलावण्णसिरीसंपओववेए भावियजीवाइपयत्थे एगे कुमारवरे, मुणियं च तेण गोयमा! कुमारेणं जहा णं हा हा ममं पेच्छिय गया एसा वराई घोरंध्यारमणंतदुक्खदायगं पायालं, ता अहनोऽहं जस्स णं एरिसे पोग्गलसमुदाए तणू रागजंतं, किं मए जीविएण?, दे सिग्धं करेमि अहं इमस्स णं पावसरीरस्स संथारं, अब्भुढेमि णं सुदुक्करं पच्छित्तं, जाव णं काऊण सयलसंगपरिच्चायं समणुढेमि णं सयलपावनिद्दलणं अणगारधम्म, सिढिलीकरेमि णं अणेगभंतरविइने सुदुविभोक्खे पावबंधणसंधाए, घिद्धिद्धी अव्ववत्थियस्स णं जीवलोगस्स जस्स एरिसे अणप्पवसे इंदियगामे अहो अदिट्टपरलोगपच्चवायया लोगस्स अहो एकजम्माभिणिविठ्ठचित्तया अहो अविण्णायकजाकजया अहो निम्मेरया अहो निप्परिहासया अहो परिचत्तलज्जया हा हा हा न जुत्तमम्हाणं खणमवि विलंबिउं ॥ श्री महानिशीथसूत्र ॥ | २०५ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239