Book Title: Agam 39 Chhed 06 Mahanishith Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 206
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir थन्नं पाऊणं जीवाविया सा बालिया, अहन्या जाव णं बालभावमुत्तिन्ना सा सुज्जसिरी ताव णं आगयं अमायापुत्तं महारोरवं दुवालससंवच्छरियं दुब्भिक्खंति, जाव णं फेट्टाफेट्टीए जाउमारद्धे सयलेवि णं जणसमूहे, अहऽन्नया बहुदिवसखुहत्तेणं विसायमुवगएणं तेण चिंतियं जहा किमेयं वावाइऊणं समुद्दिसामि किं वा णं इमीए पोग्गलं विक्किणिऊणं चेव अन्नं किंचिवि वणिभाउ पडिगाहित्ताणं पाणवित्तिं करेमि, णो णमन्ने केई जीवसंधारणोवाए संपयं मे हविज्जत्ति, अहवा हद्धी हा हाण जुत्तमिति, किंतु जीवमाणिं चेव विक्षिणामित्ति चिंतिऊणं विक्किया सुज्जसिरी महारिद्धीजुयस्स चोदसविज्जाठाणपारगस्स णं माहणगोविंदर्स गेहे, तओ बहुजणेहिं घिद्धीसदोवहओ तं देसं परिचिच्चाणं गओ अन्नदेसंतरं सुज्जसिवो, तत्थावि णं पयट्टो सो गोयमा! इत्थेव विन्नाणे जाव णं अन्नेसिं कन्नगाओ अवहरित्ताणं अवहरित्ताणं अन्नत्य विकिणिऊण मेलियं सुज्जसिवेण बहुं दविणजायं, एयावसरंभि 3 समइक्वंते साइरेगे अट्ठसंवच्छरे दुब्भिक्खस्स जाव णं वियलियमसेसविहवं तस्सावि णं गोविंदभाहणस्स, तं च | वियाणिऊण विसायमुवगएणं चिंतियं गोयमा! तेणं गोविंदमाहणेणं, जहा णं होही संधारकालं मन्झ कुडुंबस्स, नाहं विसीयमाणे बंधवे खणद्धमवि दह्णं सक्षुणोमि, ता किं कायव्वं संपयं अभ्हेहिंति चिंतयमाणस्सेव आगया गोउलाहिवइणो भज्जा खइयगविणणत्थं तस्स गेहे जावणंगोविंदस्स भजाए तंदुलमल्लगेणं पडिगाहियाउ चउरो घणविगईमीसखइयगकगोलियाओ, तंच पडिगाहियमेत्तमेव परिभुत्तं डिंभेहि, भणियं च महीयरीए जहा णं भट्टिदारिगे! पयच्छाहि णं तं अम्हाणं तंदुलमल्लगं चिरं ॥ श्री महानिशीथसूत्रं ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239