Book Title: Agam 39 Chhed 06 Mahanishith Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वटे जेणऽम्हे गोउलं व्यामो, तओ समाणत्ता गोयमा! तीए माहणीए सा सुज्जसिरी जहा णं हला! तं जम्हा णरवइणा णिसावयं पहियं पहियं तत्थ् जंतं तंदुल्लमल्लगं तं मग्गाहि लहुं जेणाहमिमीए प्रयच्छामि, जाव ढंढवसिऊणं नीहरिया मंदिरं सा सुज्जसिरी नोवलद्धं तं तंदुलमलगं, साहियं च माहणीए, पुणोवि भणियं माहणीए जहा हला! अमुगंथाममणुदुया अनेसिऊणमाणेह, पुणोवि पयट्टा अलिंदगे जावणंण पिच्छे ताहे समुठ्यिा सयमेव सा माहणी जावणं तीएविण दिटुं तं पुण, सुविम्हियमाणसा णिउणभन्नेसि पयत्ता, जाव णं पिच्छे गणिगासहायं पढमसुयं पयरिक्के ओयणं समुद्दिसमाणं, तेणावि पडिदटुं जणणी आगच्छमाणी चिंतिथं अहनेणं-जहा चलिया अभ्हाणं ओयणं अवहरिउकामा पायमेसा, ता जइ इहासनमागच्छिही तओऽहमेयं वावाइस्साभित्ति चिंतयंतेणं भणिया दूरासना चेव महासदेणं सा माहणी जहा णं भट्टिदारिगा! जइ तुम इहयं समागच्छिहिसि तओ मा एवं तं बोल्लिया जहा गंणो परिकहियं, निच्छयं अहयं ते वावाएस्सामि, एवं च अणिढवयणं सोच्चाणं वज्जासणिहया इव धसत्ति मुच्छिऊणं निवडिया धरणिवढे गोयमा! माहणित्ति, तओ णं तीए महीयरीए परिवालिऊणं किंचि कालक्खणं वुत्ता सा सुज्जसिरी जहा णं हला! कन्नगे! अम्हा णं चिरं वट्टे ता भणसु सिग्धं नियजणणिं जहा णं एह लहुं प्रयच्छ तुममम्हाणं तंदुलमालगं अहा णं तंदुलमल्लग विष्पणटुं तओ णं मुग्गमल्लगमेव प्यच्छसु, ताहे पविठ्ठा सा सुज्जसिरी अलिंदगे जाव णं ठूणं तमवत्थंतरगयं माहणी महया हाहारवेणं धाहाविळ पयत्ता सा सुजसिरी,तं चायनिऊणं सह परिवग्गेणं धाइओ सो माहणो महीयरी अ, तओ पवणजलेण आसासिऊणं ॥ श्री महानिशीथसूत्र ॥
| १९६
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239