Book Title: Agam 24 Chhed 01 Nishith Sutra Nishihajjhayanam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 24
________________ ६८२ निसीहज्झयणं हेज्ज वा, णीहरेंतं वा विसोहेंतं वा सातिज्जति ॥ अपणो 'अच्छिमलं वा" कण्णमलं वा दंतमलं वा 'णहमलं वार णीहरेज्ज वा विसोहेज्ज वा, णीहरेंतं वा विसोहेंतं वा सातिज्जति ।। सीसवारिय-पदं ६६. जे भिक्खू गामाणुगाम दूइज्जमाणे अप्पणो सीसदुवारियं करेति, करेंत वा साति ज्जति ।। वसीकरणसुत्त-पदं ख सणकप्पासाओ वा 'उण्णकप्पासाओवा" पोंडकप्पासाओ वा 'अमिलकप्पासाओ वा“ वसीकरणसुत्तयं करेति, करें तं वा सातिज्जति ॥ उचार-पासवण-पदं ७१. जे भिक्ख गिहंसि' वा गिहमहंसि वा गिहदुवारसि वा 'गिहपडिदुवारंसि वा" हेिलयंसि वा 'गिहंगणंसि वा" गिहवच्चसि वा उच्चारं वा पासवणं वा परिट्र वेति', परिट्ठवेंतं वा सातिज्जति ॥ ७२. जे भिक्ख मडगगिहंसि वा मडगछारियंसि वा मडगथूभियंसि वा मडगासयंसि वा मडगलेणंसि वा 'मडगथंडिलंसि वा मडगवच्चंसि वा उच्चारं वा पासवणं वा परिवेति, परिवेंतं वा सातिज्जति ।। ७३. जे भिक्ख इंगालदाहंसि वा खारदाहंसि वा गातदाहं सि वा 'तुसदाहठाणंसि वा भसदाहठाणंसि वा उच्चारं वा पासवणं वा परिठ्ठवेति, परिट्ठवेंतं वा साति ज्जति ॥ ७४. जे" भिक्ख णवियासु" वा गोलेहणियासु णवियासु वा मट्टियाखाणीसु–परिभज्ज माणियासू वा अपरिभुज्जमाणियासु वा--उच्चारं वा पासवणं वा परिमूवेति, परिटुवेंतं वा सातिज्जति !! १. x (अ, ख)। ६. परिहावेइ (अ, क)। x (अ, ख) । १०. ४ (अ)। ३. x (अ)। ११. तुसदाहंसि वा भुसदाहंसि वा (क, ख)। ४. x (चू)। १२. ७४, ७५ सूत्रयोः क्रमः भाष्य-चूर्ण्यनुसारी ५. सुत्ताइं (अ, क, ख); सुतं (ग)। स्वीकृतः । आदर्णेपू 'सेयायणंसि वा' एतत्सूत्रं ६. भाष्ये चूणौ च 'गिह-गिह मुह-गिहंगण-गिह- ‘णवियासु वा' असा सूत्रस्य अनन्तरं विद्यते । वार-गिहवच्च' एनानि पदान्येव व्याख्या- १३. भाष्ये 'अभिणवा' इति पदस्य प्रयोगो दश्यते तानि दृश्यन्ते । (१५३८); क्वचित् 'अभिणवियासू' इति ७. x (अ, ग)। पदं लभ्यते । ८. ४ (अ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138