Book Title: Agam 24 Chhed 01 Nishith Sutra Nishihajjhayanam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 128
________________ निसीहझयणं ६४. जे भिक्खू वत्थाओ आउकायं णीहरति णीहरावेति णीहरियं आहट्टु देज्जमाण डिग्गाहेति, पडिग्गार्हतं वा सातिज्जति । ८०२ ६५. जे भिक्खू वत्थाओ तेउक्कायं णीहरति, णीहरावेति णीहरियं आहट्टु देज्जमा डिग्गाहेति, पडिग्गार्हेत वा सातिज्जति ॥ ६६. जे भिक्खू वत्थाओं कंदाणि वा मूलाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीजाणि वा णीहरति, णीहरावेति णीहरियं आहट्टु देज्जमाणं पडिग्गाहेति, डिग्गा वा सातिज्जति ॥ ६७. जे भिक्खू वत्थओ ओसहिबीयाइं णीहरति णीहरावेति णीहरियं आहट्टु देज्माणं पडग्गा हेति, पडिग्गार्हतं वा सातिज्जति ॥ ६८. जे भिक्खू वत्थाओ तसपाणजाति णीहरति, णीहरावेति णीहरियं आहट्ट देज्जमाणं पडिग्गाहेति पडिग्गार्हतं वा सातिज्जति ॥ ६६. जे भिक्खू वत्थं निक्कोरेति, निक्कोरावेति, निक्कोरियं आहट्टु देज्जमाणं डिग्गाहेति डिग्गार्हतं वा सातिज्जति ॥ ७०. जे भिक्खू णायगं वा अणायगं वा उवासगं वा अणुवासगं वा गामंतरंसि वा गामपतरंसि वा वत्थं ओभासिय- ओभासिय जायति, जायंतं वा सातिज्जति ॥ ७१. जे भिक्खू णायगं वा अणायगं वा उवासगं वा अणुवासगं वा परिसामज्झाओ उवेत्ता वत्थं ओभा सिय-ओभासिय जायति, जायंतं वा सातिज्जति ॥ ७२. जे भिक्खू वत्थणीसाए उडुबद्धं वसति, वसंतं वा सातिज्जति ॥ ७३. जे भिक्खू वत्थणीसाए वासावासं वसति, वसंतं वा सातिज्जतितं सेवमाणे आवज्जइ चाउम्मासियं परिहारद्वाणं उग्धातियं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138