Book Title: Agam 24 Chhed 01 Nishith Sutra Nishihajjhayanam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
५१०
निसीहज्झयणं ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा आदी मज्झेवसाणे
सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं दसराया ति पिण मासा ॥ २६. सदसरायं तेमासियं परिहारट्ठाणं' •पट्टविए अणगारे अंतरा दोमासियं परिहारद्वाणं
पडिसेवित्ता आलोएज्जा अहावरा वीसतिराितिया आरोवणा आदी मझवसाणे
सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं चत्तारि मासा ॥ २७. चाउम्मासियं परिहारट्ठाणं' •पट्ठविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडि
सेवित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा आदी मज्झेवसाणे सअलैं
सहेउं सकारणं अहीणमतिरित्तं, तेण परं सवीसतिराया चत्तारि मासा ॥ २८. सवीसतिरायं चाउम्मासियं परिहाट्ठाणं •पट्टविए अणगारे अंतरा दोमासियं परि
हारहाणं पडिसेवित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा आदी मज्झे
वसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं सदसराया पंच मासा || २६. सदसरायं पंचमासियं परिहारट्ठाणं 'पट्टविए अणगारे अंतरा दोमासियं परिहार
ट्रागं 'पडिसे वित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा आदी मज्झे
वसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं छम्मासा॥ पक्खियारोवणा-पवं ३०. छम्मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं 'पडि
सेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्भेवसाणे सअळं सहेउं
सकारणं अहीणमतिरित्तं, तेण परं दिवड्ढो मासो॥ ३१. पंचमासियं परिहारट्ठाणं पटुविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता
आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्झेवसाणे सअहें सहेउं सकारणं
अहीणमतिरित्तं, तेण परं दिवड्ढो मासो॥ ३२. चाउम्मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता
आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्झेवसाणे सअळं सहेउं सकारणं
अहीणमतिरित्तं, तेण परं दिवड्ढो मासो।। ३३. तेमासियं परिहारहाणं पट्टविए अणगारे अंतर। मासियं परिहारढाणं पडिसे वित्ता
आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्झेवसाणे सअळं सहेउं
सकारणं अहीणमतिरित्तं, तेण परं दिवड्ढो मासो॥ ३४. दोमासियं परिहारट्ठाणं पदविए अणगारे अंतरा मासियं परिहारदाणं पडिसे वित्ता
आलोएज्जा अहावरा पक्खिया आरोवणा आदी मझेवसाणे सअठं सहेउं सकारणं
१. सं० पा०-परिहारट्ठाणं जाव तेण परं ! २. सं० पा०-परिहारट्ठाणं तेण परं । ३, ४, ५ सं० पा.-परिहारट्राणं जाव तेण परं ।
६. सं० पा०-एवं पंचण्हं मासा मासाणं चाउम्मासियं तेमासियं दोमासियं परिहारट्राणं मासियस्सवि जाव तेण परं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 134 135 136 137 138