Book Title: Agam 24 Chhed 01 Nishith Sutra Nishihajjhayanam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 122
________________ ७६६ अभिसंधारेति, अभिसंधा रेंतं वा सातिज्जति ॥ सहासत्ति-पर्व १५२. जे भिक्खू इहलोइएस वा सद्देसु परलोइएसु वा सद्देसु दिट्ठेसु वा सद्देसु अदिट्ठेसु वा सद्देसु सुसु वा सद्देसु असुरसु वा सद्देसु विष्णाएसु वा सद्देसु अविण्णा सु वा सद्देसु सज्जति रज्जति गिज्झति अज्झोववज्जति, सज्जमाणं वा रज्जमाणं वा गिज्झमाणं वा अज्झोववज्जमाणं वा सातिज्जति'-- तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्धातियं ॥ १. वपाद्यालापकविषये चूर्णिकृता चतुर्दशसूत्राणामुल्लेख: कृत: --- एते चोहससुत्ता जहा बारसमे उद्देगे भणिता तहा इह पि सत्तरसमे उद्देगे Jain Education International निसीहज्झयणं भाणियव्वा । अस्माकं त्रयोदशसूत्राणि भवन्ति । एतद् विरोधनिरासार्थं द्रष्टव्यं १२।१७ सूत्रस्य पाद टिप्पणम् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138