Book Title: Agam 24 Chhed 01 Nishith Sutra Nishihajjhayanam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 125
________________ ७६६ अट्ठारसमो उद्देसो २५. जे भिक्ख पंकगओ णावागयस्स असणं वा पाणं वा खाइमं वा साइमं वा डिग्गाहेति पडिग्गार्हतं वा सातिज्जति ॥ २६. जे भिक्ख पंकगओ जलगयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, डिग्गा वा सातिज्जति ॥ २७. जे भिक्खू पंकगओ पंकगयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, डिग्गा वा सातज्जति ॥ २८. जे भिक्खू पंकगओ थलगयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, डिग्गा वा सातिज्जति ॥ २६. जे भिक्खु थलगओ णावागयस्स असणं वा पाणं वा खाइमं वा साइमं वा डिग्गाहेति पडिग्गातं वा सातिज्जति ॥ ३०. जे भिक्ख थलगओ जलगयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडग्गाहेति, पडिग्गार्हतं वा सातिज्जति ॥ ३१. जे भिक्खू थलगओ पंकगयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पड़िग्गार्हतं वा सातिज्जति ॥ ३२. जे भिक्खू थलगओ थलगयस्स असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिगार्हतं वा सातिज्जति ॥ वत्थ-पदं ३३. जे' भिक्खू वत्थं किणति, किणावेति कीयमाहट्टु देज्जमाणं पडिग्गा हेति, पडिग्गाहतं वा सातिज्जति ॥ ३४. जे भिक्खू वत्थं पामिच्चेति, पामिच्चावेति पामिचमाहट्टु दिज्जमाणं पडिंग्गाहेति, पडिम्गातं वा सातिज्जति ॥ ३५. जे भिक्खू वत्थं परियट्टेति परियट्टावेति, परियट्टियमाहट्टु दिज्जमाणं पडिग्गाहेति, १. ३३-७३ एतेषां सुत्राणां स्थाने भाष्यकृता चतुर्दश कोद्देशकस्य समर्पणं कृतमस्तिचोइसमे उद्देसे, पातम्मि उ जो गमो समक्खाओ । सो चैव निरवसेसो, वत्थम्मि वि होति अट्ठारे ॥ ६०२७ ॥ किन्तु चूर्णिकारेण 'सुत्ताणि पणुवीसं उच्चारेयव्वाणि जाव ममत्तो उद्देसगो' । चतुर्दशोद्देश के एकचत्वारिंशत् सूत्राणि विद्यन्ते, अत्र चूर्णिकारेण पञ्चविंशति सूत्राणामुल्लेख: केन कारणेण कृतः इति न सम्यग् अवगम्यते । Jain Education International २. सं० पा० – एवं चोदसमे उद्देसे पडिग्गहे जो गमो भणिओ सो चेव इहं वत्थेण णेयव्वो जाव वासाए वसति वसं साइ णवरं तोरणं णत्थि । आदर्शेषु 'णवरं तोरणं णत्थि इति उल्लेखो विद्यते । चतुर्दशोद्देश के 'तोरण' इति पदं नैव लभ्यते । सम्भवत: 'निक्कोरेति' इति पदस्यैव सूचकपदमस्ति 'तोरणं' । भाष्यकारेण 'सो चेव निरवसेसो' इत्युल्लिखितमस्ति, किन्तु वस्त्रे 'निकोरणस्य -- मुखापनयनस्य' प्रसङ्गः कथं आपद्येत, इति चिन्तनीयमस्ति । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138