Book Title: Agam 24 Chhed 01 Nishith Sutra Nishihajjhayanam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
७४४
निसीहझयणं वा' दोणमहाणि वा, पट्टणाणि वा आगराणि वा संबाहाणि वा सण्णिवेसाणि वा,
चक्खु' 'दंसणपडियाए अभिसंधारेति, अभिसंधारेतं वा सातिज्जति ॥ २१. जे भिक्खू गाममहाणि वा' •णगरमहाणि वा खेडमहाणि वा कब्बडमहाणि वा,
मडंबमहाणि वा दोणमुहमहाणि वा पट्टणमहाणि वा आगरमहाणि वा संवाहमहाणि वा सण्णिवेसमहाणि वा चक्खु 'दंसणपडियाए अभिसंधारेति, अभिसंधारेतं वा
सातिज्जति ॥ २२. जे भिक्खू गामवहाणि वा •णगरवहाणि वा खेडवहाणि वा कब्बडवहाणि वा
मडंबव हाणि वा दोणमहवहाणि वा, पट्टणवहाणि वा आगरवहाणि वा संबाहवहाणि वा सण्णिवेसवहाणि वा चख दिसणपडियाए अभिसंधारेति, अभिसंधा
रेंतं वा सातिज्जति ॥ २३. जे भिक्ख गामपहाणि" वा •णगरपहाणि वा खेडपहाणि वा कब्बडपहाणि वा
मडवपहाणि वा दोणमह पहाणि वा पट्टणपहाणि आगरपहाणि वा संबाहपहाणि वा सण्णिवेसपहाणि वा चक्ख' 'दंसणपडियाए अभिसंधारेति, अभिसंधारेतं वा
सातिज्जति ।। २४. जे. भिक्खू आसकरणाणि वा हत्थिकरणाणि वा उट्टकरणाणि वा
गोण करणाणि वा महिसकरणाणि वा सूकरकरणाणि वा चक्खर 'दंसणपडियाए अभिसंधारेति, अभिसंधारेतं वा सातिज्जति ।।
१. चूणौँ अतः परं 'आगर पट्टण दोणिमूह आसम रायहाणी।
सण्णिवेस संबाह घोस णेगम अंसिया पुडाभेयण २. सं० पा०-चक्खु जाव साति । रायहाणी' एतानि पदानि व्याख्यातानि ३. सं० पा०—गाममहाणि वा जाव सण्णिवेस । सन्ति-सुवण्णादि आगरो, पट्टणं दुविहं- ४. सं० पा०-- चक्खु जाव साति । जलपट्टणं थलपट्टणं च, जलेण जस्स भंडमा- ५. सं० पा.---गामवहाणि वा जाव सण्णिवेस। गच्छति तं जलपट्टणं इतरं थलपट्टणं, दोष्णि ६. सं० पा०-चक्खु जाव साति । मुहा जस्स तं दोण्णिमुहं जलेण वि थलेगा वि ७. गामदहाणि (अ)। भंडमागच्छति, आसमं णाम तावसमादीणं, ८. सं० पा०—गामपहाणि वा जाव सण्णिवेस। सत्थवासणत्थाणं सण्णिवेसं, गामो वा पिडितो १. सं० पा०-चक्खु जाव माति । सन्निविट्रो, जत्तागतो लोगो सन्निविट्ठो सणिण- १०, अस्य सूत्रस्य स्थाने आचारचूलायां (१२०८) वेसं भणति, अण्णत्थ किसि करेता अन्नत्थ विस्तृतः पाठो विद्यते । वोढ़ वसंति तं संबाहं भण्णति । घोसं गोउलं, ११. सं० पा०-हत्थिकरणाणि वा जाब मुकरवणियवग्गो जत्थ वसति तं गम, असिया करणाणि । गामततियभागादी, भंडगा धण्णा जत्थ १२. सं० पा०--चवखु जाव साति । भिजति तं पुडाभेयणं, जत्थ राया वसति सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138