Book Title: Agam 24 Chhed 01 Nishith Sutra Nishihajjhayanam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
बारसमो उद्देसो
७४५ २५. जे भिक्खू आसजद्धाणि' वा 'हत्थिजुद्धाणि वा उट्टजुद्धाणि वा गोणजुद्धाणि वा
महिसजुद्धाणि वा सूक रजुद्धाणि वा चक्ख' 'दसणपडियाए अभिसंधारेति, अभि
संधारेंतं वा सातिज्जति ।। २६. जे भिक्खू उज्जहियाठाणाणि" वा हयजूहियाठाणाणि वा, गयजहियाठाणाणि वा
चक्ख 'दंसणपडियाए अभिसंधारेति, अभिसंधारेतं वा सातिज्जति ।। २७. जे भिक्खू अभिसेयठाणाणि वा अक्खाइयठाणाणि वा माणम्माणियठाणाणि वा
महयाहय-णट्ट-गीय-वादिय-तंती-तल-ताल-तुडिय-पडुप्पवाइयठाणाणि' वा चक्खु"
१. युद्धाणि (ख) सर्वत्र । चुणौं भिन्नपदानि पाठान्तरमिदम्-उज्जूहियाणि वा निजूव्याख्यातानि सन्ति-हयो अश्वः तेषां हियाणि वा मिहजुहियाणि वा हयाणि परस्परतो युद्धं, एवमन्येषामपि । गजादयः (हयाणियाणि) वा गयाणि (गयाणियाणि) प्रसिद्धा । शरीरेण विमध्यमः करटः, रक्तपाद: बा रहाणियाणि वा पायत्ताणियाणि वा चटक:, . शिखिधूमवर्णः लावकः, अहिमादी अणियाणि वा अणियदंसणाणि वा एक्कं पुरिसं प्रसिद्धा । शुकिंगसम्पादिते पुस्तके पाठान्तर- बझ नीयमाणं पेहाए । मिदम-हय-गय-गोण. महिस-मेंढ-कुक्कड- ५. सं० पा०---चक्खु जाव साति । तित्तर - बट्ट-लावग-अहि-सूकर-लतानि जुद्धारण ६. आचार चूलायां (१२॥११) 'अभिसेयठाणाणि वा।
वा' इति पाठो नैव लभ्यते । शेषपाठः प्रस्तुत२. मं० पा०-आसजुद्वाणि वा जाव सूकर- सूत्रसदृशो विद्यते । चूणों प्रायो भिन्न एव जुद्धाणि ।
पाठो व्याख्यातोस्ति-अक्खाणगादि आघा३. सं० पा०-चक्खु जाव साति ।
दियं, एगस्स वलमाणं अन्नेण अणुमीयत इति ४. गाऊज्जुया (ख); 'अ' प्रती सूत्रमिदमस्मिन् माणुम्माणियं जहा धन्ने कंबलसंबला ।
रूपे समुपलभ्यते-जे उज्जूह्यिाठाणाणि वा अधवा--माणपोताओ माणुम्माणियं । विज्जानिज्जूहियाठाणाणि वा । भाध्येपि 'णिज्जू- दिएहि रुक्खादी मिजंतीति णेम्म । अधवा हितादि ठाणा' (४१३४) इति उपलभ्यते । —णम्म णटुं सिक्खाविज्जंतस्स अंगाणि चूणों अन्येपि पाठभेदोस्ति-गावीओ उज्जू- णमिति । गहियं कव्वा । अपवा--वत्यहिताओ अडविहुत्तीओ उज्जुहिज्जति । अहवा पूप्फचम्मादिया भज्ज रुक्खादिभंगो दव्वगोसंखडी उज्जूहिगा भन्नति, गावीणं णिव्वे- विभागो वा। कलहो वातिगो जहा सिंघवीणं ढणा परिमाणादि णिज्जूहिगा, वधुवरपरिआणं रायादीण दुग्गहो । पासा आदी जूया, सभाति मिहुज्जूहिया, वम्मियगुडएहिं हतेहि बल- दिसु अणेगविहा जणवाया। दरिसणा हयाणीयं, गयेहि बलदरिसणा गया- ७. अक्खाइया (क, ख, ग)। णीयं, रहेहिं बलदरिसणा रहाणीयं पाइक्क- ८. माणुम्माणिया (क, ख, ग)। बलदरिसणा पाइकाणीयं, चउसमवायो य ६. पडुप्पाइय (अ, क, ग)। अणियदरिसणं । चोरादि वा वझं णीणिज्ज- १०. सं० पा०---चक्खु जाव साति । माणं पेहाए । शुजिंगसम्पादिते पुस्तके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138