Book Title: Agam 24 Chhed 01 Nishith Sutra Nishihajjhayanam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

Previous | Next

Page 92
________________ निसीहञ्झयणं दंतमलं वा हमलं वा णीहरावेज्ज वा विसोहावेज्ज वा, णीहरावेतं वा विसोहावेतं वा सातिज्जति ॥ सोसवारिय-पदं ६६. जे भिक्खू अण्णउत्थिएण वा गारत्थिएण वा गामाणुगामं दृइज्जमाणे अप्पणो सीसदुवारिय कारवेति, कारवेतं वा सातिज्जति ॥ ७६६ उच्चार -पासषण-पदं ६७. जे' भिक्खू आगंतारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा उच्चार पासवणं परिवेति, परिद्ववेतं वा सातिज्जति ॥ ६८. जे भिक्खू उज्जाणंसि वा उज्जाणगिहंसि वा उज्जाणसालंसि वा णिज्जाणंसि वाणिज्जाणगिहंसि वा णिज्जाणसालंसि वा उच्चार पासवणं परिवेति, परिद्ववेतं वा सातिज्जति ॥ ६६. जे भिक्खू अट्टंसि वा अट्टालयंसि वा पागारंसि वा चरियंसि वा दारंसि वा गोपुरंसि वा उच्चार पासवणं परिद्ववेति परिद्ववेतं वा सातिज्जति ॥ ७०. जे भिक्खु दगमगंसि वा दगवहंसि वा दगतीरंसि वा दगठाणंसि वा उच्चार- पासवर्ण परिवेति परितं वा सातिज्जति ॥ ७१. जे भिक्खू सुण्णगिहंसि वा सुण्णसालंसि वा भिष्णगिहंसि वा भिण्णसालंसि वा कूडागारंसि वा कोट्ठागारंसि वा उच्चार पासवणं परिवेति, परिद्ववेतं वा सातिज्जति ॥ ७२. जे भिक्खु तणसालंसि वा तणगिहंसि वा तुससालंसि वा तुसगिहंसि वा बुससालसि वा सगहंसि वा उच्चार- पासवणं परिट्ठवेति परिद्ववेतं वा सातिञ्जति ॥ ७३. जे भिक्खू जाणसालंसि वा जाणगिहंसि वा जुग्गसालंसि वा जुग्गगिहंसि वा उच्चारपासवणं परिवेति परिद्ववेंतं वा सातिज्जति ॥ ७४. जे भिक्खू पणियसालंसि वा पणियगिहंसि वा परियागसालंसि वा परियागगिहंसि वा कुवियस सि वा कुवियगिहंसि वा उच्चार पासवणं परिटुवेति परिद्ववेंतं वा १. 'क, ख, गं' प्रतिषु ६७-७५ एतानि नव सूत्राणि नैव लभ्यन्ते । एतानि 'अ' प्रतौ सङ्क्षिप्तानि किञ्चिद् भिन्नानि च दृश्यन्ते । द्रष्टव्यः सङ्क्षिप्तपाठः । भाध्ये चूर्णां च एषां सूत्राणां स्पष्टमुल्लेखों विद्यते जे भिक्खु आगतामारेसु वा इत्यादि सुत्ता उच्चारयच्वा जाव महाकुलेसु वा महागिहेसु वा उच्चारपासवणं परिवेति । सुत्तत्थो जहा अट्टमउद्देगे । इह णवरं - उच्चारपासवणं ति Jain Education International वत्तन्वं । एतेषु ठाणेसु उच्चारमादीणि वोसिरंतस्स | आगंतागारादी, जत्तियमेत्ता उ अहिया सुत्ते । तेसूच्चारादीणि, आयरमाणम्मि आणादी ||४६५३॥ २. सं० पा० एवं उज्जाणंसि वा ४ अट्टालगंसि वा ४ उदगंसि वा ४ परिद्ववेइ सुष्णागारंसि वा ४ तणसालासु वा ४ जाणगिहेसु वा २ पणियगिहे वा महाकुलेसु वा महागिहेसु वा परिवेइ ! For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138