Book Title: Agam 24 Chhed 01 Nishith Sutra Nishihajjhayanam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
सत्तरसमो उद्देसो
७६३
पिहणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फुमित्ता वीइत्ता
आहट देज्जमाणं पडिग्गाहेति, पडिग्गाहेत वा सातिज्जति ॥ अपरिणयपाणग-पदं १३३. जे भिक्ख 'उस्सेइमं वा संसेइम” वा चाउलोदगं' वा 'वारोदगं वा तिलोदगं वा
'तूसोदगं वा" जवोदगं वा आयामं वा सोवीरं वा अंबकं जियं वा सुद्धवियडं वा अहणाधोयं अणंबिलं 'अवक्कंत अपरिणयं" अविद्धत्थं पडिग्गाहेति, पडिग्गाहेंतं वा
सातिज्जति ।। अत्तसलाहा-पदं १३४. जे भिक्खू अप्पणो आय रियत्ताए लक्खणाई वागरेति, वागरेंतं वा सातिज्जति ।।
गानादि-पदं १३५. जे भिक्ख गाएज्ज वा 'हसेज्ज वा“वाएज्ज वा ‘णच्चेज्ज वा" अभिणएज्ज" वा
'हयहेसियं वा हथिगुलगुलाइयं वा उक्कुट्ठसीहणाय'" वा करेति, करेंतं वा १. अतः परं 'क, ख, ग' प्रतिषु एक अतिरिक्तं सूरा गालिज्जति जाए कंबलीए सा पच्छा सूत्रमस्ति--जे भिक्खू असणं वा ४ उसिणुसिणं उदएण धोवइ, तत्थ वि पढमाति धोवणा पडिग्गाहेति पडिग्गाहेंतं वा सातिज्जति । 'अ' मीसा, पच्छिमा सचित्ता, तम्मि सुत्तणिवातो। प्रतो केवलं एतदेव विद्यते, 'अच्चुसिण' सूत्रं अहवा-वालधोवणं रलयोरेकत्वात् वारागागतत्र नास्ति । सम्भाव्यते 'क, ख, ग प्रतिषु दुगो, सो तक्कवियडादिभावितो घोव्वइ। दृयोचिनयोः सम्मिश्रणं जातम् । भाष्ये घूणौ ७. अपरिणतं अवक्कंतजीवं (अ, ग); अपरिणतं व एतद् अतिरिक्तसूत्रं नास्ति व्याख्यातम् । अवक्कंत (क, ख); चूणी पूर्व 'अवक्कतं' आचारचूलायामपि नैतद् लभ्यते । द्रष्टव्यं ततश्च 'अपरिणयं' व्याख्यातमस्ति । आचारआचारचूला ११६६ सूत्रम् ।
चूलायां (१९९) 'अव्वोक्त अपरिणतं' इति २. उस्सेयणं वा संसेयणं (अ, ग); उस्सेयम वा पाठो लभ्यते । संसेयमं (क)।
८. x (अ, क, ख, ग)। ३. चाउलोदणं (अ, ग)।
६. x (क, ख, ग)। ४. भसोदगं वा (अ); उसोदगं वा भुसोदगं वा १०. अभिणवेज्ज (अ, क, ख)।
११. उक्कुठें सीहणायं (क); उक्किट्ठसीहणायं ५. अंबकज्जियं (क, ख)।
(ख); चिन्हाङ्कितपाठस्य स्थाने चूणों एवं ६. चूणौं चिन्हाङ्कितपाठस्य पदानि नैव व्याख्या- व्याख्यातमस्ति-पुक्कारकरणं उक्किद्रसंघयणतानि सन्ति, केवलं 'वालधोवणं' वाचनान्तर- सत्तिसंपन्नो रुट्ठो तुट्ठो वा भूमी अप्फालेता रूपेण निदिष्टमस्ति-जत्थ 'वालधावणं' ति सीहस्सेवणायं करेति, हयस्स सरिसं णायं आलावगो-चमरिवाला धोव्वंति तक्कादीहि करेइ हयहेसियं । वाणरस्स सरिसं किलिपच्छा ते चमरा सुद्धोदगेण धोवंति । तत्थ किलितं करेति, अण्णं वा गयगज्जिआदिवि पढमबितियततिया गीसा, जं च पच्छिम त जीवरुत करेंतस्स चउलहं आणादिया य सचित्तं, तत्थ सुत्तनिवातो। अहवा वालघोवणं दोसा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138