Book Title: Agam 24 Chhed 01 Nishith Sutra Nishihajjhayanam Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

Previous | Next

Page 41
________________ सत्तमो उद्देसो पुडवी-पदं ६८. जे भिक्ख माउग्गामं मेहुण-वडियाए अणंतरहियाए पुढवीए णिसीयावेज्ज वा तुयट्टावेज्ज वा, णिसीयावेतं वा तुयट्टावेतं वा सातिज्जति ॥ ६६. “जे भिक्खू माउग्गाम मेहुण-वडियाए ससिणिद्धाए पुढवीए णिसीयावेज्ज वा तुयट्टा वेज्ज वा, णिसीयावेतं वा तुयट्टावेंतं वा सातिज्जति ॥ ७०. जे भिक्खू माउग्गाम मेहुण-वडियाए सस रक्खाए पुढवीए णिसीयावेज्ज वा तुयट्टा वेज्ज वा, णिसीयावेतं वा तुयट्टावेंतं वा सातिज्जति ॥ ७१. जे भिक्खू माउग्गामं मेहुण-वडियाए मट्टियाकडाए' पुढवीए णिसीयावेज्ज वा तुयट्टावेज्ज वा, णिसीयावेतं वा तुयट्टावेंतं वा सातिज्जति ॥ ७२. जे भिक्खू माउग्गामं मेहुण-वडियाए चित्तमंताए पुढवीए णिसीयावेज्ज वा तुयट्टा वेज्ज वा, णिसीयावेतं वा तुयट्टावेंतं वा सातिज्जति ॥ १. ६८-७४ एतेषां सप्तसूत्राणां स्थाने चूणों पञ्च- रहिता नामांतरो अंतर्वा सेन अंतरहिता सूत्राण्येव व्याख्यातानि सन्ति-अणंतरहियाए सचेतणा इत्यर्थः, सचेतणा, अहवा णो अणंपुढवीए ससिणिदाए पुढवीए ससरक्खाए पुढ- तेहिं रहिताओ, सहिता इत्यर्थः, इत्थं न वीए चित्तमंताए महासिलाए चित्तमंताए दीसति, ससिणिद्धा घडउच्छपाणियभरितो लेलूए । त्रयोदशोद्देशके पि (१-७) सप्त- पल्हत्थणो, वासं वा पडियमेत्तयं, ससरक्खा सूत्राणां स्थाने पञ्चव सूत्राणि व्याख्यातानि वितो मट्टिता तहिं पडति य सगडमादिणा दृश्यन्ते--- णिज्जमाणा कुंभकारादिगा चलणं वा, चित्तअंतररहिताणतर, ईसि उल्ला उ होति ससणिवा । मंता मसिणा सिला एव सचित्ता, लेल गहिता रनरएण विभिन्ना, फासुगपुढवी तु ससरक्खा ॥ (पृ० ३३६, ३३७) । प्रस्तुतसूत्रादर्शषु ४२५८ ॥ स्वीकृतानि सप्तसूत्राणि उपलभ्यन्ते । आचारअन्तरणं क्यधाणं, तेण रहिता निरंतर- चूलाया: दशमाध्ययने (१४) 'मट्टियाकडाए मित्यर्थः । अधवा-पुढवी अणंतभावेण रहिता चित्तमंताए सिलाए चित्तमंताए लेलुयाए' इति असंखा या जीविका पज्जत्तं संखेया वि । पाठोस्ति । अत्रापि 'चित्तमंताए पुढवीए' इति अधवा-जीए पुढवीए अंता जीएहिं रहिया पाठो नैव विद्यते । अर्थसमीक्षया 'मट्रियासा पढवी अंतरहिया ण अंतरहिता सर्वा सचे- कडाए पुढवीए चित्तमंताए पुढवीए' एतौ तना न मिश्रा इत्यर्थः । ईसि उल्ला ससणिद्धा, द्वावपि आलापको पुनरुक्तौ विद्येते, तथापि सेयं पुढवी अचित्ता सचित्तण आरण्णरएण आदर्शेषु स्तः इति स्वीकृती। वितिभिन्ना ससरक्खा। २. सं. पा.-एवं ससिणिद्धाए ससरक्खाए चित्तं जीवो भणितो, तेण सह गया तु होति सच्चित्ता। मट्रियाकडाए पुढवीए चित्तमंताए पूढवीए पासाणसिला रुंदा, लेल पण मट्रिया लेटठ ॥४२५६11 चित्तमंताए सिलाए चित्तमंताए लेलूए कोला सचेयणा रुदा महासिला, सचित्तो वा लेल्लू वासंसि वा । लेठ्ठओ । आचारचूलायाः (१९५१) चूर्णावपि ३ महियाकडाए (अ); महन्ता--रुन्दा (हस्तउक्तपञ्चपदान्येव व्याख्यातानि सन्ति-अणंत- लिखितचूणि)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138