Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चन्द्रप्राप्तिसूत्र चतुकेनापवर्तना क्रियते चतुष्केन भागहरणेनापहारः क्रियते इत्यर्थः, ततश्चतु श्चत्वारिशतश्छेद्यराशेरपवर्तनायां लभ्यन्ते एकादश ११, षष्टिरूपस्य छेदकराशेरपवर्तनायां लभ्यन्तें पञ्चदशेति समागतम् -चतुर्दश मण्डलानि परिपूर्णानि पञ्चदशस्य मण्डलस्य चैकादश पञ्चदशः
। अथादित्यमासेन सूर्यचारमाह-'ता आइच्चेण इत्यादि, 'ता' तावत् 'आइच्चेण मासण' आदित्येन मासेन 'सूरिए' सूर्यः 'कइ मंडलाई चरइ' कतिमण्डलानि चरति ! भगवामाह-'ता पण्णरस' इत्यादि, 'ता' तावत् 'पण्णरस मंडलाई' पञ्चदश मण्डलानि 'चउ
भागाहियाई' चतुर्भागाधिकानि चतुर्थ भागेन षोडशस्य च मण्डलस्य षष्टिभागा विभक्तस्य पश्चदशभागात्मकेन अधिकानि । (१५ -.) 'चरइ' चरति । तथाहि-यदि युगसम्बन्धिभिः षष्टि सूर्यमासैः पश्चदशाधिकानि । मव मण्डलशतानि सूर्यस्य लभ्यन्ते ? तदा । एकेन मालेन कति मण्डलानि लभ्यन्ते । राशित्रयस्थापना -६०।९१५।१ ।::: राशिना मध्यराशिं गुणयित्वा षष्टया भागो हियते लब्धानि परिपूर्णानि पञ्चदश मण्डलानि, षोडशस्य मण्डलस्य च पञ्चदश षष्टिभागाः (१५/-) सपाद पञ्चदश मण्डलानि चरतीति भावः । अथादित्यमासेन नक्षत्रचारमाह-'ता आइच्चेणं' इत्यादि, 'ता' तावत् 'आइच्चेणं मासेणं' आदित्येन मासेन ‘णक्खसे' नक्षत्रं 'कइ मंडलाई चरइ' कति मण्डलानि चरति ? भगवानाह-'ता' तावत् 'पण्णरस चउब्भागाहियाइं मंडलाई' पञ्चदश चतुर्मागाधिकानि मण्डलानि षोडश मण्डलसम्बन्धि चतुर्थ भागेनाधिकानि मण्डलानि सपाद पञ्चदश मण्डलानीत्यर्थः पुनश्च 'पंचय वीससयभागे मंडलस्स' पञ्च च विंशशतभागान्
मण्डलस्य एकस्य मण्डलस्य पञ्च च विंशत्यधिक शत भागाम् (१
ति । किमुक्त
34
भवति-पञ्चदशपरिपूर्णानि मण्डलानि १५, षोडशस्य च मण्डलस्य चतुर्थों भाम: विशत्यधिकशतभागसत्कस्त्रिंशत्प्रमितः, पञ्च चान्ये सूत्रोक्ता विंशत्यधिक शत भागाः इति मिलित्वा जायन्ते पश्चत्रिशद्विशत्यधिकशतभागाः (१५-१.) इति । कथमित्याह एकस्मिन् युगे आदित्यमासाः षष्टिः (६०), नक्षत्र मण्डलानि च सार्द्ध सप्तदशाधिकानि नवशतानि (९१७॥) इति त्रैराशिकं क्रियते-यदि षष्टया सूर्यमासैः सार्द्धसप्तदशाधिकानि
Loading... Page Navigation 1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738