Book Title: Agam 07 Ang 07 Upashak Dashang Sutra
Author(s): Bechardas Doshi
Publisher: Prakrit Vidya Mandal Ahmedabad
View full book text
________________
पढमे आपने अज्झयणे तयाणन्तरं च णं माहुरयविहिपरिमाणं करेइ-"नन्नस्थ एगेणं पालामाहुरएणं, अवसेसं माहुरयविहिं पच्चखामि ३" ॥ ३९ ॥
तयाणन्तरं च णं जेमण विहिपरिमाणं करेइ-" नन्नत्थ सेहंबदालियंबेहि, अवसेसं जेमगविहिं पच्चक्खामि ३" ॥४०॥
तयाणन्तरं च णं पाणियविहिपरिमाणं करेइ । “नन्नत्थ एगेणं अन्तलिक्खोदपणं, अवसेसं पाणियविहिं पच्चक्खामि ३" ।। ४१ ॥
तयाण-तरं च णं मुहवालविहिपरिमाणं करेइ-" नन्नत्थ पञ्चसोगन्धिरणं तम्बोलेणं, अवसेस मुहवासविहिं पञ्च क्खामि ३" ॥ ४२ ॥
तयाणन्तरं च णं चउविहं अणट्ठादण्डं पञ्चक्खाइ-तं जहा-अवज्झाणायरियं, पमायायरियं, हिंसप्पयाणं, पावकम्मोवएसे ॥ ४३ ॥
इह खलु " आणन्दा!" इ समणे भगवं महावीरे आणन्दं समणोवासगं एवं वयासी-" एवं खलु, आणन्दा! समणोवासरणं अभिगयजीवाजीवेणं जाव अणहक्कमणिज्जेणं सम्मत्तस्स पञ्च झ्यारा पेयाला जाणियव्वा, न समायरियव्वातं जहा-सङ्का, कंखा, विइगिच्छा, परपासण्डपसंसा, पर. पासण्डसंथवे ॥४४॥
तयाणन्तरंचणं थूलगस्स पाणाहवायवेरमणस्स समणो. वासरणं पञ्च आयारा पेयाला जाणियव्वा, न समायरियव्वा-तं जहा-बन्धे, वहे, छविच्छेप, अइभारे, भत्तपाणवोच्छेए । १ ॥ ४५ ॥ - तपाणन्तरं च णं थूलगस्स मुसावायवेरमणस्स पथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74