Book Title: Agam 07 Ang 07 Upashak Dashang Sutra
Author(s): Bechardas Doshi
Publisher: Prakrit Vidya Mandal Ahmedabad

View full book text
Previous | Next

Page 27
________________ उवासगदसासु दोच्च पि तच्च पि कामदेवं एवं वयासी-"हं भो! कामदेवा ! समणोवासया ! अपस्थियपत्थिया ! जहणं तुमं अज्ज जाव ववरोविज्जसि" ॥२७॥ तए णं से कामदेवे समणोवासए तेणं देवेणं दोच्चं पि तच्चं पि एवं वुत्ते समाणे, अभीए जाव धम्मज्झाणोवगए विहरइ ॥९८॥ तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, २ त्ता आसुरत्ते५ तिवलियं भिउडि निडाले सहटु, कामदेवं समणोवासयं नीलुप्पल जाव असिणा खण्डाखण्डि करेइ ॥९९।। तए णं से कामदेवे समणोवासए तं उज्जलं जाव दुरहियास वेयणं सम्मं सहइ जाव अहियासेह ॥१०॥ तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, २ त्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे सन्ते तन्ते परितन्ते सणिय सणियं पच्चोसक्कइ, २त्ता पोसहसालाओ पडिणिक्खमइ, २त्ता दिव्वं पिसायरूवं विष्पजहइ, २त्ता एगं महं दिव्वं हत्थिरूवं विउव्वइटसत्तङ्गपइडियं सम्म संठियं सुजाय, पुरओ उदग्गं पिट्टओ वाराहं अयाकुच्छि अलम्बकुच्छि पलम्बलम्बोदराधरकरं अन्भुग्गयमउलमल्लियाविमलधवल दन्तं कञ्चणकोसीपविठ्ठदन्तं आणामियचावललियसंवल्लियग्गसोण्डं कुम्मपडिपुण्णचलणं वीसइनक्खं अल्लीणपमाणजुत्तपुच्छं ॥१०॥ मत्तं मेहमिव गुलगुलेन्तं मणपवणजइणवेगं दिव्वं हत्थिरूवं विउव्वइ, दत्ता जेणेव पोलहसाला जेणेव कामदेवे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74