Book Title: Agam 07 Ang 07 Upashak Dashang Sutra
Author(s): Bechardas Doshi
Publisher: Prakrit Vidya Mandal Ahmedabad

View full book text
Previous | Next

Page 54
________________ सत्तमे सद्दालपुत्ते अज्झयणे । ४९ दुच्चर - समणे भगवं महावीरे महासत्थवाहे । आगए णं, देवागुप्पिया ! इदं महाधम्मकही " ॥ <" "" के णं, देवाणुप्पिया ! महाधम्मकही १ " समणे भगवं महावीरे महाधम्मकही ॥ " से केणद्वेणं समणे भगवं महावीरे महाधम्मकदी ?" ' एवं खलु, देवाणुप्पिया ! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जोवे नस्समाणे विणस्समाणे उम्म पडिवन्ने सप्पदविप्पणट्टे मिच्छत्तबलाभिभूए अट्ठविकम्मतम पडलपडोच्छन्ने बहूहिं अट्ठेहि य जाव वागरजेहि य चाउरन्ताओ संसारकन्तोरोओ साहस्थि नित्थारे । से तेणट्टेणं, देवाणुप्पिया ! एवं वुच्चइ- समणे भगवं महावीरे महाधम्मकडी ।" "" " आगप णं, देवाणुविया, इहं महानिजामए !" “के णं, देवाणुपिया ! महानिज्जामए ? "समणे भगवं महावीरे महानिज्जामए " || "से केणट्टेणं "एवं खलु देवाणुपिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे वुड्डमाणे निबुइडमा उपियमाणे धम्ममइए नावाए निव्वाणतीराभिमुद्दे साहस्थि संपावेह से तेणद्वेणं, देवाणुपिया ! एवं वुच्चर - समणे भगवं महावीरे महानिज्जामए" ॥२१८॥ "" ४ "" तप णं से सद्दालपुत्ते समणोवालए गोसालं मलिपुत्तं एवं वयासी- " तुभेणं, देवाणुपिया ! इयच्छेया जाव इयनिउणा इयनेयवादी इयंउवपसलेद्वा इयविण्णाणपत्ता, पभू णं तुम्भे मम धम्मायरिपणं धम्मोवएसपणं भगवया महावीरेण सद्धि विवादं करेशर ?” Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74