________________
सत्तमे सद्दालपुत्ते अज्झयणे ।
४९
दुच्चर - समणे भगवं महावीरे महासत्थवाहे । आगए णं, देवागुप्पिया ! इदं महाधम्मकही " ॥
<"
""
के णं, देवाणुप्पिया ! महाधम्मकही १ " समणे भगवं महावीरे महाधम्मकही
॥
" से केणद्वेणं समणे भगवं महावीरे महाधम्मकदी ?" ' एवं खलु, देवाणुप्पिया ! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जोवे नस्समाणे विणस्समाणे उम्म पडिवन्ने सप्पदविप्पणट्टे मिच्छत्तबलाभिभूए अट्ठविकम्मतम पडलपडोच्छन्ने बहूहिं अट्ठेहि य जाव वागरजेहि य चाउरन्ताओ संसारकन्तोरोओ साहस्थि नित्थारे । से तेणट्टेणं, देवाणुप्पिया ! एवं वुच्चइ- समणे भगवं महावीरे महाधम्मकडी ।"
""
" आगप णं, देवाणुविया, इहं महानिजामए !" “के णं, देवाणुपिया ! महानिज्जामए ? "समणे भगवं महावीरे महानिज्जामए " ||
"से केणट्टेणं
"एवं खलु देवाणुपिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे वुड्डमाणे निबुइडमा उपियमाणे धम्ममइए नावाए निव्वाणतीराभिमुद्दे साहस्थि संपावेह से तेणद्वेणं, देवाणुपिया ! एवं वुच्चर - समणे भगवं महावीरे महानिज्जामए" ॥२१८॥
""
४
""
तप णं से सद्दालपुत्ते समणोवालए गोसालं मलिपुत्तं एवं वयासी- " तुभेणं, देवाणुपिया ! इयच्छेया जाव इयनिउणा इयनेयवादी इयंउवपसलेद्वा इयविण्णाणपत्ता, पभू णं तुम्भे मम धम्मायरिपणं धम्मोवएसपणं भगवया महावीरेण सद्धि विवादं करेशर ?”
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org